________________
भाव्य वर्गः ७] मणिप्रभाव्याख्यासहितः।
पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ॥१॥ १ काकली तु कले सूक्ष्मे २ वनौ तु मधुरास्फुटे।
कलो ३ मन्द्रस्तु गम्भोरे ४ तारोऽत्युच्चैत्रयस्त्रियु ॥ २ ॥ ५ "नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः (५०)
स मन्द्रः कण्ठ अध्यायातारः शिरति गोय' (५१) ६ समन्वितलयस्त्वेकतालो ७ वीणा तु वलका । 'पञ्चमः ( ७ पु), ये ७ 'वीणा आदिके तार तथा प्राणियोके कण्ठसे निकले हुए स्वरोके भेद' हैं।
। काकली (+काकलिः ! स्त्री), 'मधुर ध्वनि' का १ नाम है ॥ २ कलः (त्रि), 'अस्पष्ट मधुर ध्वनि' का नाम है ॥ ३ मन्द्रः (+मदः । त्रि), 'गम्पोर ध्वनि' का नाम है ॥ ४ तारः (त्रि), 'अत्यन्त ऊँचे शब्द का । नाम है ॥
५ [ मनुष्यों के हृदय में बाइस प्रकारको धनिया रहता हैं, उनमें कण्ड के बोल वालोको 'मन्द्रः, (त्रि) 'मन्द्र' भोर शिके बीच रहने वालोको 'तार' (त्रि), 'तार' कहते हैं ] ॥
६ एकतालः (पु), 'गति ओर बाजाओं के लयका एक में मिलाने का नाम है ॥
७ वोणा, बलका, विपञ्ची (३ स्त्रो), "वोणा के ३ नाम हैं ।
१. 'नृगामुरसि........."गोयते' इत्यंशः केवलं महेधरण्याख्याते पुस्तके समुपलभ्य, किन्तु सर्वैरप्यव्याख्यातोऽयमिरयवधेयम् ॥
२. 'वायुः समुद्गतो नाभेरुरोहृत्कण्ठमूर्द्ध ।
विचरन् पञ्चमस्थानप्राप्त्या पश्चम उच्यते ॥ १॥ इति ।। अथ प्रसङ्गारकुतः २ स्थानास्कस्य २ स्वरस्थाविर्भाव इत्यत्र नारदोक्तिः प्रदश्यते
'षडजं रौति मयूरस्तु गायो नईन्ति चर्षभम् । मजाविको च गान्धारं क्रौञ्चो वदति मध्यमम् ॥१॥ पुष्पसापारणे काले कोकिलो रौति पत्रमम् ।
अश्वस्तु धैवतं रौति निषादं रोति कुजरः ॥ २ ॥ इति ।। पुष्पसाधारणे काले वसन्नत्तौं इत्यर्थः ।।
३. कस्य २ वीणायाः कानि २ नामानीत्यत्र हेमोकं प्रदश्यतेJain Education International For Private & Personal Use Only www.jainelibrary.org