________________
अमरकोषः।
[प्रथमकाण्ड १ निकाणो निक्वणः काणः क्वणः क्वगनमित्यपि ॥ २४॥
वीणायाः कणिते २ प्रादेः प्रकाणाप्रकणादयः। ३ कोलाहलः कलकत्तस्तिरश्चां वाशितं रुतम् ॥ २५ ॥ ५ स्त्री प्रतिश्रुत्पतिध्वाने ६ गीतं गानमिमे समे ।
__इति शब्दादिवर्गः॥६॥
__७. अथ नाट्यवर्गः। ७ निषादर्षभगान्धारषड्जमध्यमवैवताः ।
१ निक्वाणः, निक्वणः, काणः, कगः ( ४ पु), वगनम् (न), 'वीणा आदिके शब्द' के ५ नाम हैं ॥
२ इन 'निकाण' आदि शब्दों के 'x' आदि ( आदिसे 'उर, सु' इत्यादिका संग्रह है) उपसर्ग जोड़नेसे बने हुए 'प्रकाण:' प्रकगः' आदि ( आदि शब्दसे 'प्रकाशनम् , उपक्क गः, उपक्काणः, उपक गनम्.....' का संग्रह है) शब्द भी उसी अर्थ में होते हैं । ('भा० दी. मतमें 'शिञ्जिनम्....' आदि ६ नाम 'भूषगादिके शब्द' के हैं, 'प्रकाश' आदि 'वीणादि के शब्द' के हैं")॥
३ कोलाहलः, कल कलः (२ पु०), 'कोलाहल, शोरगुल' के २ नाम हैं। ___ ४ वाशितम् ( + वासितम् । न ), 'पक्षियोंके चहचहाने' अर्थात् शब्द करने का १ नाम है ॥
५ प्रतिश्रुत् (स्त्री), प्रतिध्वानः (+ प्रतिध्वनिः । पु), प्रतिध्वनित शम्' के . नाम हैं । (ऐसा शब्द पहाड़ आदिकी गुफामें या मन्दिरों में होता है)। ६ गीतम् , गानम् (२ न), 'गाना' के २ नाम हैं ॥
इति शब्दादिवर्गः ॥६॥
७. अथ नाट्यवर्गः ॥ ७ निषादः, ऋषभः, गान्धारः, पड्जः, मध्यमः, धैवतः,
१. चिन्त्यमेतत् , 'क्वणो वीणायाच' पा० सू० ३।३।६५) इति 'च'कारस्य, 'नौ अनुपसर्गे? इत्यनुकर्षणार्थकत्वात् क्षी० स्वा० महे. रा० कृ. दो० कृतपूर्वव्याख्यानस्यैवौचित्यात् ।।
२ 'नासां कण्ठमुरस्तालुं जिह्वां दन्तांश्च संस्पृशन् ।
पड्भ्यः संजायते यस्मात्तस्मात्पडज ति स्मृतः ॥१॥इति ॥ ३'तददेवोत्थितो वायुरुरःकण्ठसमाहतः।
नामि प्राप्तो महानादो मध्यस्थस्तेन मध्यमः ॥२॥ इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org