________________
शब्दादिवर्गः ६ ] मणिप्रयायाख्यासहितः।
१ "सोल्लुण्ठनं तु सोत्मासं २ भणितं रतिकूजितम् (४८) ३ थाव्यं हृधं मनोहारि विस्पष्टं प्रकटोदितम्'(४९) ४ अथ मिलष्टमविस्पष्टं ५ वितथं त्वन्तं वयः ॥ २१ ॥ ६ सत्य तथ्य मृतं सम्यगमूनि त्रिषु तद्वति ।
शब्दे निनादनिनदध्वनिध्वानरवस्थना: ॥ २२ ॥ स्वाननिघोषनिदिनानिस्तालाना । आरधारावरावविरावा ८ अथ मर्मरः ॥२३ ।। स्वनिते घस्त्रपर्णानां ९ भूषणानां तु शिक्षितम् ।
बनाकर बटम स्वर गान किया तो, उसे परार्द्धसे अधिक रुपमा पारितोषिक मिला...... ...")॥
. [ सोल्लुण्ठामा , सोमासम (२ त्रि), 'हँसीकी बात'के २ नाम है] ॥
२ [ भणितम् ( + गितम् ), रस्कूिजितम् (२ त्रि), 'रति-कालमें किये हुए शब्द' २ नाम हैं ] ॥
३ [श्राव्यम् , हृद्यम् , (मनोहारि = मनोहारिन् ), विस्पष्टम् , प्रकटोदितम् (५त्रि), 'स्पष्ट वचन' के ५ नाम हैं। (म. से 'श्राव्यम्' आदि ३ नाम 'मनोहर वचन' के हैं और शेष 'विस्पष्टम्' आदि १ नाम उक्तार्थक हैं')]॥
४ लिष्टम, अविस्पष्टम् (२ त्रि) 'अस्पष्ट वचन' के २ नाम हैं ॥ ५ वितथम् , अनृतम् (२ त्रि), झूठे वचन' के २ नाम हैं ॥
६ सत्यम् , तथ्यम् , ऋतम् , सम्यक ( = सम्यन्च । ४ त्रि), 'सत्य वचन' के ४ नाम हैं । ये चार शब्द दम्यवाचक होनेपर त्रिलिङ्ग होते हैं। ('जैसे-सत्यः पुरुषः, साया नारी, सत्यं कुलम् , ...........")॥
७ शब्दः, निनादः, निनदः, नि:, ध्वानः, रवः, स्वनः, स्वानः, निर्घोषः, निहर्हादः, नादः, निस्वाना, निस्वनः, भारवः, भारावा, संशयः, विराम: (१७ पु), 'शब्द' के १७ नाम हैं।
८ मर्मरः (पु), 'कपड़े या सूखे पत्तोंके शब्द' का । नाम है। ९शिक्षितम (न + स्वामी म 'शिक्षा'), 'आभूषणके शब्द' का नाम है।
१. 'सोल्लुण्ठनं..."प्रकटोदितम्' भयमंशः क्षी. स्वा. टीकायामुपलभ्यते । 'सोलु. बं..."कृवितम्' इत्येतावन्मात्रोऽशो भा०दी० प्याख्यातम् ॥
Jain
International
For Private & Personal Use Only
___www.jainelibrary.org
www