________________
६४
अमरकोषः ।
-१ सङ्गतं हृदयङ्गमम् ॥ १८ ॥
सत्ये ऽ५थ
२ निष्ठुरं परुषं ३ ग्राम्यमश्लील ४ सूनृतं प्रिये । सङ्कलक्लिष्टे परस्परपराहते ॥ १९ ॥ त्वरितोदितम् । स्यादनर्थकम् ॥ २० ॥
निरस्तं
4
६ लुप्तवर्णपदं प्रस्तं
८ अम्बूकतं
सनिष्ठीव९मबद्धं
१० अनक्षरमवाच्यं स्या११दाइतं तु मृषार्थकम् ।
[ प्रथमकाण्डे
6
१ सङ्गतम् , हृदयङ्गमम् (२ त्रि), 'संगतियुक्त वचन, मौकेकी बात' के २ नाम है |
२ निष्ठुरम्, परु
(२ त्रि ), 'निष्ठुर वचन' के २ नाम हैं ॥
३ ग्राभ्यम्, अश्लीलम् (२ त्रि ), 'भाँड़ आदिके कहे हुए सभ्यताविरुद्ध वचन' के २ नाम हैं ॥
४ सूनृतम् (त्रि ), 'सत्य और प्रिय वचन' का १ नाम है ॥
५ सङ्कुलम्, विकष्टम्, परस्परपराहतम् (भा० दी० म० । ३ त्रि), 'विरु द्धार्थक या बेमौकेकी बात' के ३ नाम हैं ॥
६ लुप्तवर्णपदम् ग्रस्तम् (भा० दी० म० । २ त्रि), 'रोगी, बालक या असमर्थके कहे हुए अधूरे वचन' के २ नाम हैं ।
७ नितम्, खरितोदितम् ( भा० दी० स० । २ त्रि ), शीघ्रता से कहे हुए वचन' के २ नाम हैं ॥
८ अम्बूकृतम्, सनिष्ठीवम् ( भा० दी० म० सनिष्ठेवम् । २ त्रि ), 'थूकका छोटा निकलते हुए कहे गये वचन' के २ नाम हैं ॥
Jain Education International
९ अबद्धम् ( + अवध्यम् ), अनर्थकम् ( भा० दी० म० । 'अनर्थक वचन' अर्थात् 'बिना मतलब की बात' के २ नाम हैं ॥
१० अनक्षरम्, अवाच्यम् ( २ त्रि ), 'नहीं कहने योग्य वचन' के २ नाम हैं ॥
१. 'अम्बूकृतं सनिष्ठेवमवध्यं स्यादनर्थकम्' इति पाठान्तरम् ॥
For Private & Personal Use Only
२ त्र ),
११ आहतम्, मृषार्थकम् (भा० दी० म० । २ त्रि), 'अत्यन्त झूठे वचन ' के २ नाम हैं । (जैसे[-बन्ध्याका वह लड़का, आकाशपुरपका मुकुट पहने हुए, मृगतृष्णा के जल में स्नान कर, कच्छपी दुग्ध को पीनेके उपरान्त, शशशृङ्गके बाजाको
www.jainelibrary.org