________________
शब्दादिवर्गः ६ ]
मणिप्रभाव्याख्यासहितः ।
१ " चोद्यमाक्षेपाभियोगौ २ शापाकोशौ दुरेषणा (४६) ३ अस्त्री चाटु चटु ४ श्लाघा प्रेम्णा मिथ्याविकत्थनम्' (४७) ५ सन्देशवाग्वाचिकं स्यादद्वाग्भेदास्तु त्रिषूत्तरे ।। १७ ।। ७ रुषती वागकल्याणी ८ स्यात्कल्या तु शुभात्मिका । ९ अत्यर्थमधुरं सान्त्वं
६३
१ [ चोथम् (न), आक्षेपः, अभियोगः (२५), 'आक्षेप' के २ नाम हैं ]
॥
२ [ शापः आक्रोशः ( २ पु ), दुरेषणा (स्त्री), 'शाप देने' के ३ नाम हैं ] ॥
३ [ चाटु, चटु (२ पुन), 'मुंहदेखी बात कहने, चापलूसी करने' के २ नाम हैं ] ॥
४ [ श्लाघा (स्त्री) 'प्रेमसे झूठी स्तुति करने' का १ नाम है ] ॥
५ सन्देशवाक् ( = सन्देशवाच्, स्त्री), वाचिक्रम् (न ) 'संदेश कहने ' के २ नाम हैं ॥
६ यहां से .
• त्रिषु तद्वति (१।६।२२) तक सब शब्द त्रिलिङ्ग हैं |
७ रुपती ( त्रि । + रुशती, उषती मु० म० । यह 'रुपती' स्त्रीलिङ्गका रूप है, पुंलिङ्गमें 'रुष' और नपुंसकलिङ्गमें 'रुवत्' रूप होता है । कहे जानेवाले शब्दों के भी तीनों लिङ्गमें भिच २ रूप होंगे, लेना चाहिये'), 'अशुभ वचन' का १ नाम है ॥
इसी तरह आगे उन्हें स्वयं समझ
८ कल्या (त्रि । + काश्या ), 'शुभ वचन' का १ नाम है ॥ ९ साम्यम् (त्रि ), 'अत्यन्त मधुर वचन' का १ नाम है ॥
१. 'चोद्यमाक्षेप
"विकत्थनम्' अयमंशः क्षी० स्वा० टीकायामुपलभ्यते ॥
२. 'उपती वागकख्याणी ....... इति मुकुटसम्मतं पाठान्तरम् । अत्र (रुपती) हिंखे. स्यर्थः, न तां वदेदुषतीं (गां) पापकोक्याम्, अत एव 'उषती 'ति असभ्यः पाठः' इति क्षो० स्वा० । 'मुकुटस्तु 'उषती 'ति पाठे 'उष दाहे' इत्यस्य शत्रन्तस्य 'उपती' इति रूपमाह, तन । तस्माच्छपि 'कर्तरि शपू' ( पा० सू० ३। १२६८ ) 'पुगन्तलघु - ( पा० सू० ७ ३८६ ) इति गुणस्य 'शश्यनोर्नित्यम्' ( पा० सू० ७ १/८१ ) इति नुमश्च प्रसङ्गाव' इति भा० दी० । तन्नेति भा० दी० प्रतीकमादाय 'गुणस्य संशापूर्वकत्वेन नुम आगमशासनरवेन वारितत्वेना किञ्चित्करमेतत् । पीयूषव्याख्यायामपि 'उपती' इति पाठ प्रदर्श्य 'रुशती' इत्येके ' इत्युक्तम्' इति शि० द० इत्युक्तम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org