________________
शब्दादिवर्गः ६] मणिप्रभाव्याख्यासहितः।
१ स्मृतिस्तु धर्मसंहिता २ समाहृतिस्तु संग्रहः ॥६॥ ३ समस्या तु समासा ४ किंवदन्ती जनश्रुतिः । ५ वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्याद६थालयः ॥७॥
. स्मृतिः (स्त्री), 'स्मृति शास्त्र' अर्थात् 'मनु आदिके बनाये हुए धर्म-प्रन्य' का । नाम है। ( मनुस्मृति आदि २० या इससे भी अधिक स्मृतियां हैं)॥ ___ २ समाहृतिः (स्त्री) संग्रह (पु), 'संग्रह ग्रन्थ' के २ नाम हैं। ('जैसे-'हितोपदेश, पञ्चतन्त्र,......')॥ __३ समस्या, समासार्था ( + असमासार्था' । २ स्त्री), 'समस्या' के २ नाम हैं । ('पथपूर्ति के लिये पद्यका थोड़ा अंश जो कहा जाय, उसे 'समस्या' कहते हैं, जैसे-'टटटटटटटटटटंटः' यह थोड़ा पर्याश कहा गया है, इसे पूरा करनेपर 'राज्याभिषेके मदविलाया हस्तच्युतो हेमघटो युवस्याः। सोपानमार्गेषु करोति शब्दं टटटटटटटटटट:' यह पद्य होता है। यह भी प्रत्येक भाषामें होती है)॥
४ किंवदन्ती, जनश्रुतिः (२ स्त्री), लोगों में बातचीतके चलने, होरा हो जाने, लोकनिन्दा या लोकोक्ति' के १ नाम है॥
५ वार्ता, प्रवृत्तिः (२ वी). वृत्तान्तः, उदन्तः (२ पु), 'बात' के ४ नाम हैं।
६ आह्वयः (पु), आस्था, आह्वा (२त्री), अभिधानम् , नामधेयम् , १. 'समस्या त्वसमासार्था'........" इति पाठान्तरम् ।।
२. मनुर्यमो वसिष्ठोऽत्रिदक्षो विष्णुस्तथाऽङ्गिराः। उशना वाक्पतियास आपस्तम्बोऽथ गौतमः॥१॥ कात्यायनो नारदश्च याज्ञवल्क्यः पराशरः। संवतश्चैव शसश्च हारीतो लिखितस्तथा ॥ २॥ इति ॥
एता विंशतिराख्याता धर्मशास्त्रप्रवर्तकाः। क्वचित् 'नारदश्च' इत्यस्य स्थाने 'शातातपश्च' इति पाठः । 'मन्वादिस्मृतयो यास्तु पत्रिशत्परिकीर्तिताः' इति भविष्यपुराणे गुई प्रति विष्णूक्तेस्तासो षट्त्रिंशत्सङ्ख्या वा बोध्या ।। ___३. 'विस्तरेणोपदिष्टानामांनां सूत्रमाष्ययोः। निबन्धो यः समासेन संग्रहं तं विदुषाः ॥१॥इति ।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only