________________
शब्दादिवर्गः ६] मणिप्रभाव्याख्यासहितः
१दण्डनीतिस्तर्कविद्याऽर्थशास्त्रयोः । २ आख्यायिकोपलब्धार्था ३ पुराणं पञ्चलक्षणम् ॥५॥
, दण्डनीतिः (स्त्री), 'वृहस्पति आदिके रचित अर्थशास्त्र' का नाम है।
२ आख्यायिका, उपलब्धार्था ( २ स्त्री), 'आख्यायिका' के २ नाम हैं । ('अनुभूत विषयको प्रतिपादन करनेवाले अन्यको 'आख्यायिका'' कहते हैं, हैं, जैसे- 'कादम्बरी, वासवदत्ता......')॥
३ पुराणम् (न), 'पुराण' अर्थात् पांच लक्षणोंसे युक्त ग्रंथ' का १ नाम है। ('सर्ग , प्रतिसर्ग अर्थात् संहार २, वंश ३, मन्वन्तर ४ और वंशवर्णन ५, इन पांच लक्षणों से युक्त प्रन्थको 'पुराण' कहते हैं । 'पद्मपुराण १, ब्रह्मपुराण ३, शिवपुराण ४, देवीभागवत पुराण ५, नारदपुराण ६, मार्कण्डेयपुराण ७, अग्निपुराण ८, भविष्यपुराण ९, ब्रह्मवैवर्तपुराण १०, लिङ्गपुराण 11, वाराहपुराण १२, स्कन्दपुराण १३, वामनपुराण १४, कूर्मपुराण १५, मत्स्यपुराण १६ गरुडपुराण १७, और ब्रह्माण्डपुराण १८, ये १८ 'पुराण हैं' ) ॥
तासां प्रतिपाद्यविषयाश्च विशानादयस्तदाह
'आन्वीक्षिक्यां तु विज्ञानं धर्माधर्मों त्रयोस्थिती ।
अर्थानौँ तु वार्तायां दण्डनीत्यां नयानयौ ॥ १॥ इति ॥ १. 'आख्यायिका कथावस्यात्कवेर्वशादिकीर्तनम् ।
अस्यामन्यकवीनाञ्च वृत्तं पद्यं क्वचिस्वचित् ॥ १॥ कथांशानां व्यवच्छेद आश्वास इति बध्यते । आर्यावक्त्रापवक्त्राणां छन्दसा येन केनचित् ॥ २ ॥
अन्यापदेशेनाश्वासमुखे भावार्थसूचनम् ॥ इति ।। सा द० ६।३३४॥ २. 'सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तरराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ।।१।।
इति अमि० चिन्ता० 'हैम' २।१६६ ॥ प्रतिसर्गः संहारोऽन्यत्स्पष्टम् । कचित् 'वंशानुचरितं चैवेति तृतीयपादस्थाने 'भूम्यादेश्चैव संस्थानम् इति पाठभेदः।
३. तदुक्तं विष्णुपुराणेJain Education International For Private & Personal Use Only www.jainelibrary.org