________________
शब्दादिवर्गः ६] मणिप्रभाव्याख्यासहितः । १ अपभ्रंशोऽपशब्दः स्यारच्छास्त्रे शब्दस्तु वाचकः । ३ तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता ॥२॥ ४ श्रुतिः स्त्री वेद आम्नायस्त्रयी ५ धर्मस्तु तद्विधिः।
१ अपभ्रंशः, अपशब्दः (२ पु) 'अपभ्रंश' अर्थात् 'व्याकरण शास्त्र नहीं सिद्ध होनेवाले गगरी, घड़ा, इत्यादि भ्रष्ट (असंस्कृत) शब्द' के २ नाम हैं ।।
२ शब्दः (पु), 'व्याकरण आदि शास्त्रोंमें जो वाचक हैं उनका नाम है । (जैसे-'ओत-प्रोत तन्तुओंका वाचक 'पट' शब्द है, कम्बुनीवादि. संस्थान विशिष्टका वाचक 'घट' शब्द है,.......... )॥
३ वाक्यम् (न), 'वाक्य' का १ नाम है । ('तिङन्त समुदाय ३, 'सुबन्त. समुदाय २, पद-समुदाय ३, मा कारकान्वित क्रिया ४, को 'वाक्य' कहते हैं । क्रमशः उदाहरण-1 तिङन्त-समुदाध जैसे-'पत्नति, भवति,........। २ सुबन्त समुदाय जैसे-'प्रकृतिसिद्धमिदं हि महात्मनाम्,........'। ३ पद. समुदाय जैसे-'देवदत्तो गच्छति, मोदनं पति,.....'। ४ कारकान्वित क्रिया जैसे-'रावणं जहि निशितेन शरेण,.......)॥ ____४ श्रुतिः, वेदः, आम्नायः ( २ पु ), यी ( शेष २ स्त्री), 'वेद' के ४ नाम हैं ॥
५ धर्मः (पु । मुकुट म० "योधर्मः', पु.) 'धर्म' अर्थात् 'वेदोक यज्ञादि
१. 'ऋक , साम, यजुः' इति प्रत्येक वेदस्य पर्याय इत्युक्त्वा 'त्रयोधर्मः' इत्येक 'वेदविदितयागादिकर्मणः' पर्याय इत्युक्तम् , तत्र च त्रय्या धर्मस्त्रयोधर्मः, तया त्रय्या विधिविधी. यमानो यागादिरिति विग्रहः प्रदर्शितस्तच्चिन्त्यम् । 'विधा धर्मेण शोभते, धर्मक्षेत्रे कुरुक्षेत्रे (गी. १।१), धर्मान्नो वक्तुमर्हसि (मनु. १२)। ब्रहि धर्मानशेषतः (याश. स्मृ. १११), धर्माद निच केवलात् (पा. सू. ५।४।१२४), इत्याद्यमियुक्तोक्तवचनेषु 'धर्म'शब्दस्यैव दर्शनात् । 'भीमः भीमसेनः, सत्या, भामा, सत्यभामा', इतिवत्पदैकदेशस्यात्रापि प्रयोग इति तु नाशयम् । लोके भीमादीनां पृथक पृथक् प्रयोगदर्शनेनास्य 'त्रयोधर्म'शब्दस्य क्वापि तथाऽदर्शनेन वैषम्यात् । 'त्रयीधर्म'शब्दस्य प्रयोग उपलब्धे तु प्रतिपाद्यप्रतिपादकमावरूपं सम्बन्धं मत्वा पष्ठीतत्पुरुषसमासो बोध्यः। ब्राह्मणक्षत्रियवैश्यानां द्विजत्वेऽपि ब्राह्मणस्यापि द्विजत्ववदिहापि सामान्यविशेषरूपेणोमयसम्भवात् ... 'वेदास्त्रयस्त्रयो ( १६३६ ) इत्यनेन पौनरुक्त्यं नाशङ्कथम् । ....."धर्ममस्त्रियाम् (१।४।२४) इत्यनेनापि न पौनरुक्त्यम् । तत्र धर्मपर्यायाणामत्र च धर्मस्वरूपस्य धर्मप्रमाणस्य चामिधानेनादोषात । अधिकन्तु परत्र द्रष्टव्यम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org