________________
५४
अमरकोषः
[प्रथमकाण्डे१ गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति ॥ १७॥
इति धीवर्गः ॥५॥
६. अथ शब्दादिवर्गः। २ बाह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती । ज्याहार उक्तिर्लपितं भाषितं वचनं वचः॥१॥
। इनमें से 'शुक्ल' आदि सब शब्द गुणवाचक रहनेपर पुंलिङ्ग ही होते हैं और गुणिवाचक होनेपर त्रिलिङ्ग होते हैं (जैसे-शुक्लः पटा, शुक्ला शाटी, शुक्लं वसाम्,.........))॥
इति धीवर्गः ॥ ५॥
६. अथ शब्दादिवर्गः। २ ब्राझी ( +गौः, - गो), भारती, भाषा, गोः (गिर। + गिरा), वाक् ( = वाच्), वाणी ( + वाणिः ), सरस्वती, स्याहार(पु), उक्तिः (शेष ८ वी), लपितम्, भाषितम्, वचनम् , वचः ( = वचस् । ४ न), 'वचन' अर्थात् 'बोलने' के १३ नाम हैं। (इनमें से 'ब्राह्मी' से 'सरस्वती' तक
शब्द 'वचनके अधिष्ठात्री देवी के भी नाम हैं)॥
अर्जुनस्तु सितः कृष्णलेशवान् कुमुदच्छविः । पाण्डस्तु पीतमागार्द्धः केतकीधूलिसनिमः ॥२॥ धूसरस्तु सितः पोतलेशवान् बकुलच्छविः । मेचका कृष्णनीलः स्यादतमीपुष्षसन्निभः ॥३॥ सितपीतहरिद्रतः कडारस्तृणवह्निवत् । अयं तद्रक्तपीताङ्गः अपिलो गोविभूषणः ॥४॥ हरितांशेऽधिकेऽसौ तु पिशनः पभधूलिवत् । पिशङ्गस्वासितावेशापिशो दीपशिखादिपु ।।५।।
पिङ्गलस्तु परिच्छायः पिङ्गे शुक्लाङ्गखण्डवत् ।' इति ।। १'बायी गौारती........" इति पाठान्तरम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org