________________
धीवाः ५] मणिप्रभाव्याख्यासहितः ।
-१ ईषत्पाण्डुस्तु धूसरः॥ १३॥ २ कृष्णे नीलासितश्यामकालश्यामलमेचकाः । ३ पीतो गौरो दरिद्राभः ४ पालाशो हरितो हरित् ।। १४॥ ५ लोहितो रोहितो रक्तः ६ शोणः कोकनदच्छविः । ७ अव्यक्तरागस्वरुणः ८ श्वेतरक्तस्तु पाटलः ।। १५॥ ९ श्यावः श्यात्कपिशो १० धूम्रधूमलौ कृष्णलोहिते। ११ कडारः कपिलः पिङ्गपिशङ्गो कद्रुपिङ्गलौ ॥१६॥ १२ चित्रं किर्मीरकल्माषशबले ताश्च कबुरे । 1 ईषस्पाण्डः, धूसरः (२ त्रि), 'धूसर' के २ नाम हैं।
२ कृष्णः, नीलः, असितः, श्यामः, कालः, श्यामलः, मेचकः ( ७ त्रि), 'काले' के ७ नाम हैं।
३ पोतः, गौरः, हरिद्वाभः (३), 'पीले' के ३ नाम हैं।
४ पालाशः + पलाशः), हरितः, हरित् ( ३ नि ), 'हरे के ३ नाम हैं ॥
५ लोहितः रोहितः, रक्तः (३ त्रि), 'लाल' के ३ नाम हैं ॥ ६ शोण: (त्रि.), 'लाल कमल के समान सुर्ख लाल' का । नाम है। ७ अरुणः (त्रि), 'गुलाबी' का नाम हैं । ८ पाटलः (नि), 'सफेदी लिये हुए लाल रंग' का । नाम है । ९ श्यावः, कपिशः (२ त्रि), 'फीके रंग' के २ नाम हैं। १. धूम्रः, धूमल:, कृष्णलोहित, (३ त्रि), 'कालापनसे युक्त लाल'के ३ नाम हैं। ___११ कडारः, कपिलः, पिङ्गः, पिशङ्गः, कद्रुः, पिङ्गलः ( त्रि), 'भूरे के ६ नाम हैं।
१२ चित्रम् (भा० दी० म० नपुं० ), किर्मीरः ( + कर्मीरः), कल्माषः, शबलः, एतः, कर्बुरः (६ त्रि), 'चितकबरे' के ६ नाम हैं। ('कौन २ रंग कैसे होते हैं, यह बात टिप्पणीमें स्पष्ट है' 8)॥
श्वेतादिरागाणां व्यक्तं विवरणं शब्दार्णवे प्रोक्तम् । तथथा'श्वेतस्तु समपीतोऽसौ रक्ततरजपारुचिः। पलवस्तु सितः श्यामः कन्दलीकामोपमः ॥१॥ Jain Education International For Private & Personal Use Only
www.jainelibrary.org