________________
कालवर्गः ४ ]
मणिप्रभाव्याख्यासहितः ।
१ वैशाखे माधवो राधो २ ज्येष्ठे शुक्रः ३ शुचिस्त्वयम् । आषाढे ४ श्रावणे तु स्यान्नभाः श्रावणिक्रश्च सः ॥ १६ ॥ ५ स्युर्नभस्यप्रोष्ठपदभाद्रभाद्रपदाः
समाः
६ स्यादाश्विन इषोऽप्याश्वयुजोऽपि ७ स्यात्तु कार्तिके ॥ १७ ॥ बाहुलोज कार्तिकिको ८ हेमन्तः ९ शिशिरोऽस्त्रियाम् । १० वसन्ते पुष्पसमयः सुरभि११ ग्रीष्म ऊष्मकः ॥ १८ ॥ निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः ।
४१
१ वैशाखः, माधवः, राधः ( २ पु ), 'वैशाख मास' के ३ नाम हैं ॥ २ ज्येष्ठः ( + ज्यैष्ठः ), शुक्रः, ( २ पु ), 'ज्येष्ठ मास' के २ नाम हैं ॥ ३ शुचिः, आषाढः ( + आषाढकः 1 २ पु ), 'आषाढ मास' के २ नाम हैं ॥
४ श्रावणः, नभाः ( = नभस् ) श्रावणिकः (३ पु), 'भावण मास' के ३ नाम हैं ॥
५ नभस्य:, प्रौष्ठपदः, भाद्रः, भाद्रपदः (४५), 'भादों मास' के ४ नाम हैं ॥ ६ आश्विनः, इषः, आश्वयुजः (३ पु), 'आश्विन मास' अर्थात् 'कार' के ३ नाम हैं ॥
७ कार्तिकः, बाहुलः, ऊर्जः, कार्तिकिक: ( ४ पु ), 'कार्तिक मास' के ४ नाम हैं ॥
"
८ हेमन्तः ( पु । + हेमा, = हेमन् पु ), 'हेमन्त ऋतु' का नाम है । ( 'यह अगहन और पौष मास में होता है' ) ॥
९ शिशिरः ( पु न ), 'शिशिर ऋतु' का १ नाम है । ( 'यह मात्र मौर फाल्गुन मास में होता है' ) ॥
१० वसन्तः, पुष्पसमयः, सुरभिः ( + ऋतुराजः । ३ पु ), 'वसन्त ऋतु' के ३ नाम हैं । ( 'यह चैत वैशाख मास में होता है' ) ॥
११ ग्रीष्मः, ऊष्मकः, ( + उष्मकः, उष्णकः, ऊष्णकः, उष्मणः, ऊष्मणः ), निदाघः, उष्णोपगमः ( + ष्णोपगमः ), उष्णः ( + ऊष्णः ), ऊष्मागमः ( + उष्मागमः ), तपः ( ७ पु ), 'ग्रीष्म ऋतु' के ७ नाम हैं । ( 'यह ज्येष्ठ और आषाढ मास में होता है' ) ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org