________________
अमरकोषः ।
[प्रथमकाण्डे
१ 'पुष्ययुक्ता पौर्णमासी पौषी २ मासे तु यत्र स्ला (४२)
नाम्ना स पौषो ३ माघाद्याश्चैवमेकादशापरे (४३) ४ मार्गशीर्ष सहा मार्ग आग्रहायणिकश्च सः ॥१४॥ ५ पौषे तैषसहस्यो द्वौ ६ तपा माघेऽथ फाल्गुने ।
स्यात्तपस्यः फाल्गुनिकः ८ स्याच्चैत्रे चेत्रिको मधुः ॥ १५ ॥
, [पौषी ( स्त्री ), 'पुष्य नक्षत्रले युक्त पूर्णिमा' अर्थात् 'पौष मासकी पूर्णिमा' का नाम है ।
२ [ पौषः (पु), 'पूस महीना' अर्थात् जिसमें 'पोषी' पूर्णिमा हो, उसका १ नाम है ] ॥
३ [ इसी तरह माघ आदि ग्यारह महीनों को भी समझना चाहिये, अर्थात् मघा नक्षत्रसे युक्त पूर्णिमा'माघी' महीना 'माघः' १, पूर्वोत्तरफाल्गुनी नक्षत्रसे युक्त पूर्णिमा 'फाल्गुनी' मास 'फाल्गुनः' २, चित्रा नक्षत्रसे युक्त पूर्णिमा 'चैत्री' मास 'चैत्रः' ३, विशाखा नक्षत्र से युक्त पूर्णिमा 'वैशाखी' मास 'वैशाख' ४, ज्येष्ठा नक्षत्रसे युक्त पूर्णिमा 'ज्यैष्ठी' मास 'ज्येष्ठः' ५, पूर्वोत्तरा. षाढा नक्षत्रसे युक्त पूर्णिमा 'आषाढी' मास आषाढः' ६, श्रवण नक्षत्रसे युक्त पूर्णिमा 'श्रावणी' मास 'श्रावण:' ७, पूर्वोत्तराभाद्रपद नक्षत्रसे युक्त पूर्णिमा 'भाद्रपदी' मास 'भाद्रपदः, अश्विनी नक्षत्रले युक्त पूर्णिमा 'आश्विनी' मास 'आश्विनः' ९, कृत्तिका नपत्रसे युक्त पूर्णिमा 'कार्तिकी' मास 'कात्तिकः १. और मृग नक्षत्रसे युक्त पूर्णिमा मार्गी' मास 'मार्ग:'" होते हैं, इनमें पूर्णिमाके वाचक 'माघी' आदि । शब्द खो० और मासके वाचक 'माघ' आदि । शब्द पुं० हैं' ] ॥ ___४ मार्गशीर्षः, सहाः (= सहस्), मार्गः, आग्रहायणिकः (+ आग्रहायणः । पु), 'अगहन महीने के ४ नाम हैं। ५ पौषः, तैषः, सहस्थः (३ पु ), 'पौष मास' के ३ नाम हैं । ६ तपाः (= तपस् ), माघः ( २ पु), 'माघ मास' के २ नाम हैं । ७ फाल्गुना, तपस्यः, फाल्गुनिकः (३ पु)'फाल्गुन मास के ३ नाम हैं। ८ चैत्रः, चैत्रिका, मधुः (३ पु), 'चैत्र मास के ३ नाम हैं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org