________________
अमरकोषः
[प्रथमकाण्डे
१ राशीनामुदयो लग्नं,ते तु मेषवृषादयः ॥२७॥ २ सूरसूर्यमादित्यद्वादशात्मदिवाकराः।
भास्कराहस्करबध्नप्रभाकरविभाकराः ॥ २८॥ भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः ।, विकर्तनार्कमार्तण्डमिहिरारुणपूषणः ॥ २९ ।। धमणिस्तरणिमित्रभित्रभानुर्विरोचनः । विभावसुर्ग्रहपतिस्विषाम्पतिरहर्पतिः ॥३०॥
भानुहसः सहस्रांशुस्तपनः सविता रविः । ३ 'पद्माक्षस्तेजसाराशिश्छायानाथस्तमिस्रहा (३८)
कर्मसाक्षी जगच्चक्षुर्लोकबन्धुत्रयीतनुः (३९) प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः (४०)
१ लग्नम् (न), 'राशि' का १ नाम है। 'मेष १, वृष २, मिथुन ३, कर्क ४, सिंह ५, कन्या ६, तुला ७, वृश्चिक ८, धनुः ९, मकर १०, कुम्भ ११, और १२ मीन' ये 'बारह राशियाँ होती हैं।
२ सूरः, सूर्यः, अर्यमा ( = अर्यमन् ), आदित्यः, द्वादशात्मा (= द्वादशास्मन्), दिवाकरः, भास्करः, अहस्करः, अध्नः, प्रभाकरः, विभाकरः, भास्वान् ( = भास्वत् ), विवस्वान् ( = विवस्वत् ), सप्ताश्वः हरिदश्वः, उष्णरश्मिः, विकर्तनः, अर्कः, मार्तण्डः (= मार्ताण्डः), मिहिरः (= मिहः,महिरः) अरुणः, पूषा ( = पूषन् ), धुमणिः ( = अम्बरमणिः, गगनमणिः,.. ), तरणिः, मित्रः, चित्रभानुः, विरोचनः, विभावसुः, ग्रहपतिः, विषाम्पतिः, महर्पतिः (वै०. महापतिः, मह पतिः), भानुः, हंसः, सहस्रांशुः (= चण्डांशुः), तपनः (= तापनः), सविता (= सवितृ, ), रविः ( ३७ पु ) 'सूर्य' के ३७ नाम हैं ।
[पद्माक्षः, तेजसाराशिः, छायानाथः, तमिस्रहा (तमिनहन् ), कर्मसाक्षी (= कर्मसाक्षिन् ), जगच्चतुः (=जगच्चचुष्), लोकबन्धुः, त्रयीतनुः, प्रद्योतना, दिनमणिः, खद्योतः, लोकबान्धवः, इनः, भगः, धामनिधिः, अंशुमाली १. 'मेषो वृषोऽथ मिथुनं कर्कटः सिंहकन्यके ॥ तुला च वृश्चिको धन्वी मकरः कुम्ममीनको ॥ १॥ इति ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org