________________
दिग्दर्गः ३] मणिप्रमाव्याख्यासहितः।
इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः' (४१) १ माठरः पिङ्गलो दण्डवण्डांशोः पारिपाश्विकाः ॥ ३१ ॥ २ सुरसूतोऽरुणोऽनूरुः, काश्यपिर्गरुडाग्रजः। ३ परिवेषस्तु परिधिरूपसूर्यकमण्डले ॥३२॥ ४ किरणोनमयूखांशुगभस्तिघृणिवृष्णयः ।
भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् ।। ३३ ।। ५ स्युः प्रभारुचिस्त्विड्भामाश्छविद्युतिदीप्तयः ।
( = अंशुमालिन् , अब्जिनीपतिः ( + पद्मिनीपतिः १७ पु), 'सूर्य' के १७ नाम हैं ]॥
माठरः, पिङ्गलः, दण्डः (३ पु), 'सूर्य के पार्श्ववर्तियों अर्थात् 'सूर्यके पासमें रहनेवालो' के ३ नाम हैं ।
२ सूरसूतः, अरुणः, अनूरुः, काश्यपिः, गरुडाग्रजा (५३), 'सूर्यके सारथि' के ५ नाम हैं।
३ परिवेषः ( + परिवेशः), परिधिः ( २ पु), उपसूर्यकम् , मण्डलम् (२ न), 'मण्डल' के ४ नाम हैं ('सूर्य और चन्द्रमाके चारों तरफ दिखलाई पड़ने वाले तेजोविशेषको 'मण्डल' कहते हैं')॥
४ किरणः, उसः, मयूखः, अंशुः, गभस्तिः, घृणिः ( + वृष्णिः ), पृष्णिः (+ वृष्णिः, पृश्निः, रश्मिः ), भानुः, कर: (९ पु), मरीचिः (पु स्त्री), दीधितिः (बी), 'किरण' के नाम हैं।
५ प्रभा, रुक ( = रुच् ), रुचिः, स्विट् ( = स्विष ), भा, भाः (=भास), • ....."घृणिवृष्णयः' ..."घृणिपृश्नयः, ....."घृणिरश्मयः' इति पाठान्तराणि । + 'इन्द्रादयो अष्टादश नामान्तरेणार्कपरिचारकाः, यत्सौर(तन्त्र)म्
'तत्र शको वामपावें दण्डाख्यो दण्डनायकः ।। वह्निस्तु दक्षिणे पावें पिङ्गो बामनश्च सः॥१॥
यमोऽपि दक्षिणे पाय पदेन्माठरसंशया' ॥ इति । एवमन्ये यावायाः गुहारराहुखरादयः । तेषु प्राधान्यात्त्रय एवोकसी .सा.॥ कचित बामन इत्वस्व स्थाने भामबलियामापाला. नेपालमा पति च पाठान्तरम् ।।
३५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org