________________
दिग्वर्गः ३] मणिप्रभाध्याख्यासहितः।
१ इल्वलास्तच्छिरोदेशे,तारका निवसन्ति याः ॥ २३ ॥ २ वृहस्पतिः सुराचार्यो,गीपतिर्धिषणो गुरुः ।
जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः॥ २४॥ ३ शुक्रो दैत्यगुरुः काव्य, उशना भार्गवः कविः । ५ अङ्गारकः कुजो भीमो,लोहितालो महीसुतः ॥२५॥ ५ रोहिणेयो बुधः सौम्यः,६ समौ सौरिशनैश्चरौ। ७ तमस्तु राहुः स्वर्भानुः,सैंहिकेयो विधुन्तुदः ॥२६॥
८ सप्तर्षयो मरीच्यत्रिमुखाचित्रशिखण्डिनः। 'मृगशिरा नक्षत्र' के ३ नाम हैं।
इल्वलाः (स्त्री, नि.ब. २० । 'इश्वकाः' क्षी० स्वा०), 'मृगशिरा नक्षत्रके शिरोभागमें उदय होनेवाली पाँच ताराओं' का नाम है ॥ ___ २ बृहस्पतिः ( + बृहतां पतिः), सुराचार्यः गोष्पतिः (वै० गीतिः), विषणः गुरु, जीवा, आङ्गिरसः,वाचस्पतिः (+ वाक्पतिः, वाचा पतिः),चित्रशिखण्डिजः (९ पु), 'बृहस्पति' के ९ नाम हैं)। (ये देवताओंके गुरु हैं)। ___ ३ शुकः, दैत्यगुरुः, काव्यः, उशनाः (=उशनस् ), भार्गवः, कविः (६ पु), "शुकाचार्य' के ६ नाम हैं ( ये दैत्योंके गुरु हैं)॥
४ अङ्गारकः, कुजः, भौमः, लोहिताङ्गः, महीसुतः (५ पु । इसी तरह 'धरणीसुतः, भूमिसुतः......"), 'मङ्गलग्रह' के ५ नाम हैं ।
५ रौहिणेयः, बुधः, सौम्यः (३ पु), 'बुध' के ३ नाम हैं ।
६ सौरिः ( + शौरिः, सूरः), शनैश्चरः (+शनिः, पङ्गु, मन्दः । २ पु), 'शनि' के दो नाम हैं ।
७ तमः ( + तमस् , न + तमः = तम, पु), राहुः, स्वर्भानुः, सैहिकेयः, विधुन्तुदः (४ पु), 'राहु' के ५ नाम हैं।
८ चित्रशिखण्डिनः (= चित्रशिखण्डिन्, पु, नि० ब० व०), 'सप्तर्षियों' का एक नाम है। (उनके मरीचि 1, अङ्गिरा २, अत्रि ३, पुलस्स्य ४, पुलह ५, ऋतु और वसिष्ठ ७ ये नाम हैं, इन्हींको "चित्रशिखण्डी' कहते हैं)॥
-
-
१. मरीचिरगिरा भत्रिः पुलस्त्यः पुलहः क्रतुः ।।
वसिष्ठश्चेति सप्तैते शेयाश्चिशिखण्डिनः ॥ १॥ इति ॥ Jain Education International For Private & Personal Use Only
www.jainelibrary.org