________________
अमरकोषः
[प्रथमकाण्डे१ नक्षत्रमृतं भं तारा, तारकाऽप्युड वा स्त्रियाम् । २ दाक्षायण्योऽश्विनीत्यादितारा ३ अश्वयुगश्विनी ॥ २१ ।। ४ राधा विशाखा ५ पुण्ये तु,सिध्यतिभ्यो ६ श्रविष्ठया।
समा धनिष्ठा ४ स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः॥२२॥ ८ मृगशीर्षे मृगशिरस्तस्मिन्नेवाग्रहायणी ।
1 नक्षत्रम्, ऋक्षम्, भम् (३ न), तारा, तारका (२ स्त्री), उदुः (स्त्री न), 'नक्षत्र' के ६ नाम हैं।
२ दाक्षायण्यः (स्त्री नि० ब. २०) अश्विनी, भरणी...... सत्ताइस नक्षत्रों का नाम है ॥
३ अश्वयुक् ( = अश्वयुज), अश्विनी (२ स्त्री), 'मश्विनी' के २ नाम हैं। ४ राधा, विशाखा (२ स्त्री) 'विशाखा नक्षत्र के २ नाम हैं । ५ पुष्यः, सिध्यः, तिष्य; (३ पु), "पुष्य नक्षत्र के ३ नाम हैं । ६ श्रविष्ठा, धनिष्ठा (२ स्त्री), 'धनिष्ठा नक्षत्र' के २ नाम हैं।
७ प्रोष्ठपदाः (+प्रौष्ठपदाः), भाद्रपदाः (२ पु स्त्री, नि० ब०व०), पूर्वाभाद्रपदा नक्षत्र' के दो नाम हैं। ८ मृगशीर्षम्, मृगशिरः (= मृगशिरस । २ न), आग्रहायणी (बी),
१. अश्विनी भरणी चैव कृत्तिका रोहिणी' मृगः । आर्दा-पुनर्वसू पुष्य आश्लेषा च ततो मषा ॥१॥ पूर्वाफल्गुनिका ज्ञेया तत उत्तर फल्गुनी। हस्तश्चित्रा ततः स्वाती विशाखा मैत्रमं ततः ॥ २॥ ज्येष्ठा मूलं ततः पूर्वोत्तराषाढेऽमिजित्ततः । श्रवणश्च धनिष्ठा च ततश्च शततारकाः ॥३॥ पूर्वोत्तराभाद्रपदे रेवती तदनन्तरम् ।। अष्टाविंशतिराख्यातास्तारका
मुनिसत्तमैः ॥ ४॥ इति । अत्रामिजिन्मानमाह
'अभिजिद्भोगमिदं वै वैश्वदेवान्यपादमखिलं च तत् ।।
आयाश्चतस्रो नाड्योऽथ हरिमस्यैतस्य रोहिणोविद्धम् ॥ १॥ इति । अश्विन्यादिवनामिजितः स्वतन्त्रमानमतः सप्तविंशतिरेव नक्षत्राणि मुख्यानोस्यतस्तदेतो. क्तमित्यवधेयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org