________________
५६४
अमरमोषे
भूषणयोजनम् १९, ऐन्द्रजालम् २०, कौचुमारयोगाः २१, हस्तलाघवम् २२, चित्र शाकापूपभक्ष्यविकारक्रियाः २३, पानकरसरागासनयोजनम् २४, सूचीवायकर्म २५, सूत्रक्रीडा २६, वीणाडमरुकवाद्यानि २७, प्रहेलिका २८, प्रतिमाला २९, दुर्वचकयोगाः ३०, पुस्तकवाचनम् ३१, नाटकाख्यायिकादर्शनम् ३२, काव्यसमस्यापूरणम् ३३, पत्रिकावेत्रवाणविकल्पाः ३४, तर्ककर्माणि ३५, तक्षणम् ३६, वास्तुविद्या ३७, रूप्यरत्नपरीक्षा ३८, धातुबादः ३९, मणिरागज्ञानम् ४०, पाकरमानम् ४१, वृक्षायुर्वेदयोगाः ४५, मेषकुक्कुटलावकयोगविधिः४३, शुकशारिकाप्रज्ञापनम् ४४, उत्सादनम् ४५, केशमार्जनकौशलम् ४६, अक्षर मुष्टिकाकथनम् ४७, म्लेच्छित कविकल्पाः ४८, देशभाषाज्ञानम् ४९, पुष्पशकटिकानिमितिज्ञानम् ५०, यन्त्रमातृकाधारणमातृका ५१, संवाच्यम् ५२, मानसकाम्यक्रिया ५३, भभिधानकोशः ५४, छन्दोमानम् ५५, क्रियाविकल्पाः ५६, छलितकयोगाः ५७, वनगोपनानि ५८, द्यूतविशेषः ५९, पाकपक्रीडा ६०, वालक्रीडनकानि ६१, वैनायिकीनाम् ६१, वैयिकीनाम् ६३, वैतालि. कानाच विद्यानां ज्ञानम् ६४, इति (श्रीमद्भागवते दशमस्कन्धे पूर्वाद्धे अध्यायः ४५ श्लो० ३६ तमस्य 'श्रीधरी' व्याख्या ।।
शुक्रनीती तु एतद्भिमा एव कला उक्ताः । तथाहि-शुक्रनीत्युक्ताश्चतुः षष्टिः कला यया
कलानां तु पृषानाम लक्ष्म चास्तीह केवलम् । पृथक पृथक् क्रियाभिर्हि कल:भेदस्तु जायते । यो यो कला समाश्रित्य तन्नान्ना मातिरुच्यते ।। हावभावादिसंयुक्तं नर्तनं तु कला स्मृता। अनेकवायकरणे ज्ञानं तद्वादने कला ॥ वस्त्रालङ्कारसन्धानं स्त्रीपुंसोश्च कला स्मृता । अनेकरूपाविर्भावकृतिज्ञानं कला स्मृता ॥ शय्यास्तरणसंयोगपुष्पादिप्रन्यनं कला । द्यूताधने कक्रोडाभी रजनन्तु कला स्मृता॥ अनेकासनसन्धाने रते नं कला स्मृता । कलासप्तकमेतद्धि गान्धर्व समुदाहृतम् ।। मकरन्दासवादीनां मद्यादीनो कृतिः कना।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org