________________
परिशिष्टम् ।
शलागढाहतो जानं शिरावगव्यधे कला ॥ हिङ्ग्वादिरमसंयोगादादिपचनं कला। वृक्षादिप्रामारोपपालनादिकृतिः कला ।। पाषाणधात्वादितिस्तद्भस्मीकरणं कला । यावदिक्षुविकाराणां कृतिहानं कला स्मृता । धात्वोषधीनां संयोगक्रियाज्ञानं कला स्मृता । धातुसाहर्यपार्थक्यकरणन्तु कला स्मृता ॥ संयोगपूर्व विज्ञानं धात्वादीनां कला स्मृता। क्षारनिष्कासनज्ञानं कलासंझं तु तत्स्मृतम् ॥ कलादशकमेतद्धि वायुर्वेदागमेषु च। शस्त्रसन्धानविक्षेपः पादादिन्यासतः कला ।। सध्याधाताकृष्टिभेदमल्लयुद्ध कला स्मृता । बाहुयुद्धं तु मल्लानामशलं मुष्टिमिः स्मृतम् ॥ मृतस्य तस्य न स्वर्गो पशो नेहारि विद्यते । बलदप विना शान्तं नियुद्धं यशसे रिपोः ।। न कस्यासिद्धिं कुर्याद्वै प्राणान्तं बाहुयुद्धकम् । कृतप्रकृतकैश्चित्रैर्षाहुभिश्च .. सुखटः॥ सन्निपातावपाश्च प्रमादोन्मयनैस्तथा। कृतं निपीडनं ज्ञेयं तन्मुकिस्तु प्रतिक्रिया । कलाभिलक्षिते देशे यन्त्रायत्रनिपातनम् । वायसंकेततो व्यूहरचनादि कला स्मृता ।। गजाब रथगत्या तु युद्धसंयोजनं कला। कलापञ्च कमेतद्धि धनुर्वेदागमे स्थितम् ।। विविधासनमुदाभिर्देवतातोष कला। सारध्यं च गमावादेर्गतिशिक्षा कला स्मृता ॥ मृत्तिकाकाष्ठपापाणधानुभाण्डादिपस्किया । पुयकलाचतुष्कं तु चित्राद्यालेखनं कला ॥ तहागवापीप्रासादसमभूमिक्रिया कला ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org