________________
५६०
अमरकोषेषोडशो नारसिंहस्तु समानस्तु ततः परः। श्रामेयोऽष्टादशःप्रोक्तः सोमकल्पस्तथा पः॥ मानवो विंशतिःप्रोक्तस्तत्पुमानिति चापरः। वैकुण्ठश्चापरस्तद्वलक्ष्मीकरुपस्तथा परः॥ चतुर्विशस्तथा प्रोक्तः सावित्रीकरूपसंज्ञकः । पञ्चविंशतिमो घोरो वाराहस्तु ततोऽपरः॥ सप्तविंशोऽथ वैराजो गौरीकल्पस्तथाऽपरः। माहेश्वरस्तथा प्रोत्तास्त्रि रो यत्र घातितः।। पितृकरूपस्तथा ते तु या कुहब्रह्मणः स्मृता । इत्ययं ब्रह्मणो मासः सर्वपापप्रणाशनः'।
इति हेमाद्रौ दानखण्डे ७८३ तमे पृष्ठे ॥
भैरवम् ( ११७१९)-अयं भैरवशब्दः पुंल्लिङ्गत्वे देवविशेषस्य वाचकः । तस्य चाष्टो भेदाः सन्ति । ते यथा-१ अमिताः, २ रुरुः, ३ चण्डः, ४ क्रोधः, ५ उन्मत्तः, ६ कुपितः, ७ भीषणः, ८ संहारश्चेति ॥
द्वीपः (१९१०८-अग्निपुराणे सप्त द्वीपा उक्ताः। ते च लवणादिभिः सप्तस मुद्रराकृता इत्युक्तम् । तथा हि
'जम्बूपलक्षाहयौ द्वीपो शाल्मलिश्चापरो महान् ।
कुशः क्रोश्चस्तथा शाकः पुष्करश्चेति सप्तमः॥ एते द्वौपाः समुद्रस्तु सप्त सप्तभिरावृताः । लवणेक्षुसुरासबिधिदुग्धजलैः समम् ॥
इत्यमिपुराणम् अध्यायः १०८ श्लो० १-२॥
नल्वः-गम्यूतिः ( २।१।१८)-हेमाद्रो दानखण्डे 'नल्व-गव्यूति' लक्षणान्युक्तानि । तथा हि'जालान्तरगते भानो यत्सूक्ष्म दृश्यते रजः । प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥ प्रसरेणुस्तु विज्ञेयो ह्यष्टौ ये परमाणवः । त्रसरेणवस्तु ते ह्यष्टौ रथरेणुस्तु स स्मृतः ।। रथरेणवस्तु ते ह्यष्टो बालापं तत्स्मृतं बुधैः।बालाप्राण्यष्ट लिक्षातु यूका लिक्षाष्टकं बुधः।। अष्टौ यूका यवं प्राहुरङ्गुलं तु यवाष्टकम् । द्वादशाङ्गुलमात्रा वै वितस्तिस्तु प्रकीर्तिता ।। अङ्गुष्ठस्य प्रदेशिन्यान्यासःप्रादेश उच्यते । तालः स्मृती मण्यमया गोकर्णधाप्यनामया।। कनिष्ठया वितस्तिस्तु द्वादशाङ्गुलिका स्मृता। रनिस्त्वगुलपर्वाणि विज्ञेयस्वेकविंशतिः।।
चत्वारि विंशतिश्चैव हस्तः स्यादडलानि तु ।
किस्कुः स्मृतो द्विरत्निस्तु द्विचत्वारिंशदङ्गुलः ॥ षण्णवत्यङ्गुलेश्चैव धनुदण्डः प्रकीर्तितः। धनुदण्डयुगं नालिज्ञेयो ह्येते यवाङ्गुलेः॥ धनुषा त्रिंशता नस्वमाहुः संख्याविदो जनाः। धनुः सहने द्वे चापिगम्यूतिरुपदिश्यते॥
अष्टौ धनुःसहस्राणि योजनं तु प्रकीर्तितम् ॥ मार्कण्डेयपुराणे'परमाणुः परं सूक्ष्मं त्रसरेणुमहीरजः। बालानं चैव निक्षा च यका चाय यवोऽङ्गसम्॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org