________________
परिशिष्टम् । कमादगुणान्याहुर्यवा अष्टौ ततोऽङ्गुलम् । षडङ्गुलं पदं प्राहुवितरित दि गुणं स्मृतम् ॥ द्वे वितस्ती ततो हो ब्रह्मतीथ द्विचेष्टनैः । चतुर्हस्तो धनुर्दण्डो नालिका तागेन तु ॥ कोशो धनुस्सहस्रे द्वे गतिश्च चतुर्गुणा ।
द्विगुणं योजनं तस्मात्प्रोक्तं संख्यानकोविदः ॥ इति हेमाद्रो दानखण्डे १३१-१३२ तमे पृष्ठे ॥
पर्वतः ( २१३१)-पथ प्रसन्नाद्गरुडपुराणोक्तसप्तकुलपर्वताना नामा मुलि. यन्ते । तथा हि
त्रिकोणे संस्थितो मेकरधः कोणे च मंदरः । दक्षकोणे च कैलासो वामकोणे हिमाचलः ॥ निषधश्नोवरेखायो दक्षायां गन्धमादनः ।
रमणो वामरेखायां सप्तैते कुलपर्वताः॥ इति गरुपुराणे १५ अ० ६०-६१ श्लो० ॥ यमः ( २१७४८)-अविस्मृतो तु यमा दश उकाः । तथा हि'मानृशंस्यं क्षमा सत्यमहिंसादानमाजेवम् । प्रीतिः प्रसादो माधुर्य मार्दवं च यमा दश ॥ इति भत्रिस्मृतिः ११४८ ।। नियमाः ( ६१७४९ ) अविस्मृती नियमा दशसंख्यका उक्ताः । तथा हि'शौचमिज्या तपो दानं स्वाध्यायोपस्थानप्रहौ । व्रतमोनोपवासं च स्नानं च नियमा दश' ॥ इति भत्रिस्मृतिः ११४९ ॥ दुर्गः ( २१८१७ )-दुर्गस्य नवधात्वं शुक्रनीतावुफमत्र प्रोच्यते, तथा हि
'षष्ठं दुर्गप्रकरणं प्रवक्ष्यामि समासतः । खातकण्टकपाषाणैर्दुष्पथं दुर्गमैरिणम् ॥ परितस्तु महाखातं पारिखं दुर्गमेव तत् । इष्टकोपलमृद्वित्तिप्राकारं पारिघं स्मृतम् ॥ महाकण्टकवृक्षौति तद्वनदुर्गमम् । जलामावस्तु परितो धन्यदुर्ग प्रकीर्तितम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org