________________
लिङ्गादिसंग्रहवर्गः ५] मणिप्रभाव्याख्यासहितः । १ अर्थान्ताः प्राधलंप्राप्तापन्नपूर्वाः परोपगाः ।
तद्धितार्थो द्विगुः सङ्ख्यासर्वनामतदन्तकाः ।। ३ ।। २ बहुव्रीहिरदिङनाम्नामुन्नेयं तदुदाहृतम् । २ गुणद्रव्यक्रियायोगोपाधिभिः परगामिनः॥४४॥
, अर्थान्त ('अर्थ' शब्द जिसके अन्त में हो वह ) १, २, मादि (अति ३, सु ४, ...... ), अलम् ५, प्राप्त ६, भापन्न ७, पूर्व में जिन के रहें वे शब्द, तद्वितार्थ द्विगु ८, संख्यावाचक ९, सर्वनाम १०, संख्यान्त (संख्या-वाचक शब्द जिन के अन्त में रहें वे) , सर्वनामान्त (सर्वनाम जिनके अन्त में रहे वे) ११, शब्द त्रिलिग होते हैं। ('क्रमशः उदा०-1 द्विजा माला, द्विजार्थः सूपः, द्विजार्थ पयः,...... । । प्रगन आचार्यः प्राचार्यः, ...... । ('मादि' से संगृहीत । ३ अतिक्रान्तः मालामतिमाला, अतिखटवः,"। ४ सुपूरयः, सुकुलम्, सुनगरी, ...... )। ५ अलविकाय अलोविकः, ..... । ६ प्राप्त जीविको भृत्या, प्राप्तग्राम कुलम , ...... । ७ आपन्न जीविको मनुष्या, आपन्न जीविका दासी,....। ८ पञ्चकपालः, पुरोडाशः, पञ्चकपालं पयः,..... । ९ एको विप्रा, एका वधूः, एकं वनम् द्वौ बाल को, द्वे बालिके, द्वे वाससी, बहवो विप्राः, बतयः विप्रपन्यः, बहूनि वस्त्राणिः ...... | 10 सर्वः, सर्वा, सर्वम; पूर्वः, पुरुषः, पूर्वा दिक, पूर्व नगरम, .....।।उनत्रयो ब्राह्मगः, ऊनतिस्रो वधः, ऊनत्रीणि वस्त्राणि; ...... । १२ परमसी , परमसर्वा, परमसर्दम् ; ......")॥
२ 'दिङ्नाम' से भिन्न बहुव्रीहि ब्रिलिङ्ग होता है। ('जैसे-बहुधना, बहुधना, बहुधनम्। .......')। 'आदिङ्नाम्नाम्' के ग्रहण करनेसे 'उत्तरस्यां पूर्वस्यां च मध्ये या दिक सा 'उत्तर पूर्वा' दिक,.....' में त्रिलिङ्ग नहीं होता है।
३ गुण 1, द्रव्य २, क्रिया ३, का योगनिमित्त है जिनका वे शब्द त्रिलिङ्ग होते हैं। ('क्रमशः उदा०-१ शुक्ल पटः, शुक्ला शाटी, शुक्लं वस्त्रम् । कृष्णो देहः, कृष्णा तनुः, कृष्णं शरीरमा .... । २ दण्डी पुरुषः, दण्डिनी स्त्री, दणि कुलम् ........। ३ पाचको विप्रा, पाचिका ब्राह्मगी, पाचकं विप्रकुलम्;.....
१. 'गुणद्रव्यक्रियायोगोपाधयः' इति पानन्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org