________________
अमरकोषः।
[तृतीयका डे१ कृतः कर्तर्यसंज्ञायां २ कृत्याः कर्तरि कर्मणि । ३ अणायन्तास्तेन रक्ताद्यथे नानार्थभेदकाः॥४५॥ ४ षट्संबकास्त्रिषु समा युष्मदस्मत्तिव्ययम् ।
, कर्ता अर्थ में विहित संज्ञाभिन्न (नामको छोड़कर ) 'कृत्' प्रत्ययान्त शब्द त्रिलिंग होते हैं । (जैसे-कर्ता पुरुषः, की स्त्री, कर्तृ कलनम् ; कुम्भकारः पुरुषः, कुम्भकारी स्त्री, कुम्भकारं कलत्रम् ;"...")। 'असंज्ञायाम् ग्रहण करनेसे 'ग्रहः, व्याघ्रः, धनञ्जयः, हरिः, प्रजा, ... ... ' में और 'कर्तरि' ग्रहण करने से 'कृतिः, ...' में त्रिलिङ्ग नहीं होता है ।
२ कर्ता १ और कर्म ३ अमें विहित संज्ञाभिन्न 'कृत्य' प्रत्ययान्त शब्द त्रिलिङ्ग होते हैं। ('क्रमशः उदा०-1 वास्तव्यः, वास्तव्या, वास्तव्यम्...। . कर्तव्यो धर्मः, कर्तव्या गुरुजनसेवा, कर्तव्यं सन्ध्योपासनम् ; ......")। 'कर्तृकर्मणोः' के ग्रहण करने से स्थातव्यं वया, ब्रह्मभूयम्, एधितव्यं स्वया...' में त्रिलिन नहीं होता है।
. 'उससे रँगा गया है' आदि ('आदि' से 'भागन, युक्त २, देवता ३, दृष्ट १, .....') अर्थमें विहित 'अण' १, आदि प्रत्ययान्त शब्द त्रिलिङ्ग होते हैं। (जैसे-हारिद्रः पटः, हारिद्री शाटी, हारिद्रं वस्त्रम् ; कोसुम्भम्, कौसुम्भी, कौसुम्भा, लाक्षिकः, लातिकी, लाक्षिकम् ; ....... । ('आदि' से संगृहीत । 'भागत' अर्थमें जैसे-माथुरो विप्रः, माथुरी महिषी, माथुरं वस्त्रम् ;.....। २ कार्तिकी पौर्णमासी, कार्तिको मासः, कार्तिकं दिनम् .. ३ ऐन्द्रो मन्त्रः, ऐन्द्री ऋक्, ऐन्द्रं हविः' । ४ वासिष्टी मन्त्रः, वासिष्ठी ऋक् , वासिष्ठं साम;..')। इसी तरह अन्यान्य अर्थ और उदाहरणों का तर्क स्वयं कर लेना चाहिये')॥
४' षट्संज्ञक , युष्मद् २, अस्मद् ३, अव्यय ४, और तिङन्त ५, शब्द तीनों लिङ्गों में समान रूपवाले होते हैं। (क्रमशः उदा०-१ कति पुरुषाः, कति सिया, कति वस्त्राणि; षञ्च षट् सप्त अष्टौ वा ब्राह्मणाः, पञ्च षट सप्त अष्टौ वा ब्राह्मण्यः, पञ्च षट सप्त अष्टौ वा वस्त्राणि; ...... । २-३ स्वम् महं वा पुरुषः, स्वम् अहं वा स्त्री, स्वम् अहं वा कुलम् .......... | ४ उच्चैः
१. 'डति च' (पा० स० १।१२२५) इत्यनेन 'कति' शब्दस्य, ष्णान्ताः षट' (पा० सू० १।१।२४) स्यनेन च 'पञ्चन् , षट, सप्तन् , अष्टन् , नवन्' आदि नान्तशब्दानां 'षट' संवा विधीयते।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org