________________
५४८ अमरकोषः।
[ तृतीयकास्याद्वा तृसेनं श्चनिशं गोशालमितरे च दिक् ॥ ४०॥ १ आबन्नन्तोत्तरपदो द्विगुश्चापुंसि नश्च लुप्। विखट्वं च त्रिखट्वी च त्रितक्षं च त्रितक्ष्यपि ॥४१॥
इति स्त्रीनपुंसकरिङ्गसंग्रहः ।
अथ त्रिलिङ्गसंग्रहः। २ त्रिपु३ पात्री पुटी वाटी पेटी कुवलदाडिमो।
इति त्रिलिङ्गसग्रहः ।
४ परं लिझं स्वप्रधाने द्वन्द्व तत्पुरुषेऽपि तत् ॥ ४२ ॥ शालम् पाठशाला, पाकशालम पाकशाला,... । ४ यवसुरम्यवसुरा,..... । ५ श्वनिशम श्वनिशा,.....")
, 'आप !, अन् २, प्रत्ययान्त शब्द उत्तरपदमें ( भागे ) रहें तो द्विगु समासमें वे शब्द 'नपुंसकलिङ्ग और स्त्रीलिङ्ग होते हैं तथा 'अन्' प्रत्ययके 'न्' का लोप होता है। ('क्रमशः उदा०-१ विखट्वम त्रिखट्वी,..."। वित. सम् , त्रितक्षी,.....)
इति स्त्रीनपुंसकलिङ्गसंग्रहः ।
अथ त्रिलिङ्गसंग्रहः । १ यहाँसे आगे 'परवल्लिङ्ग......' (२५४२) के पहले 'त्रिषु' का अधिकार होनेसे इसके मध्यवर्ती ( बीचवाले) सब शब्द त्रिलिङ्ग होते हैं।
३ यहाँ स्वयं कुछ त्रिलिङ्ग शब्दोंको कहते हैं-पानी पात्रम् पात्रः (वर्तन ), पुटी पुटम् पुटः ( ढक्कन ), वाटी वाटम् वाटः (आच्छादन, घेरा), पेटी पेटम् पेटः (बेंत भादिका बक्स), कुवलः कुवली कुवलम् (बैरका फल ), दाडिमा दाडिमी दाडिमम् (अनार), ये ६ शब्द त्रिलिङ्ग होते हैं।
इति त्रिलिङ्गसंग्रहः ।
४ स्वप्रधान (उभयपदप्रधान) इतरेतर द्वन्छ समासमें १, और तत्पुरुष समासमें २, पर (गे) वाले शब्दके समान लिग होता है। जैसे-इमे कुक्कुटमयूग्यौं, इमो मयूरीकुक्कुटी;......१२ भयं कुलब्राह्मणः, इदं ब्राह्मणकुलम् । इयमपिप्पली, अयं चन्द्राधा; इयं समीतिः, इदं सर्पभषम् ;.......)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org