________________
अमरकोषः
[प्रथमकाण्डेअपिधानतिरोधानपिधानाच्छादनानि च । हिमांशुश्चन्द्रमाश्चन्द्र. इन्दुः कुमुदबान्धवः ॥ १३ ॥ विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः । अन्जो जैवातृकः सोमो, ग्लोर्मुगाङ्कः कलानिधिः ॥ १४ ॥ द्विजराजः शशधरो, नक्षत्रेशः क्षपाकरः । २ कला तु षोडशो भागो, ३ बिम्बोऽस्त्री मण्डलं त्रिषु ॥ १५ ॥ ४ भित्तं शकलस्त्रण्डे वा, पुंस्योऽध समेंऽशके । ५ चन्द्रिका कौमुदी ज्योत्सना,६ प्रसादस्तु प्रसन्नता ।। १६ ।।
७ कलङ्काको लाञ्छनं च चिह्न लक्ष्म च लक्षणम् । नम्, तिरोधानम्, पिधानम्, आच्छादनम् (५ न), 'ढाँकने' अर्थात् 'कपड़े आदिसे छिपाने के ८ नाम हैं।
१ हिमांशुः, चन्द्रमाः (= चन्द्रमस), चन्द्रः, इन्दुः कुमुदबान्धवः, विधुः, सुधांशुः, शुभ्रांशुः,ओषधीशः, निशापतिः, अजः, जैवातृकः, सोमः (-सोमा, =सोमन् ), ग्लौः,मृगाङ्कः ( + शशाङ्कः), कलानिधिः, द्विजराजः, शशधरः, नक्षत्रेशः, क्षपाकरः ( + निशाकरः । २० पु०), 'चन्द्रमा' के २० नाम हैं ।
२ कला (स्त्री) 'पूर्ण चन्द्रमाके सोलहवें हिस्से का , नाम है। (चन्द्रमाकी सोलह कलायें हैं, अतः सोलहवें भागको एक कला कहते हैं)॥ ____३ बिम्बः (पुन ), मण्डलम् (त्रि), 'सूर्य या चन्द्रमाके बिम्ब' के २ नाम हैं ।
४ भित्तम (न), शकलम, खण्डम् (२ पु न), अर्धः (पु) 'स्त्रण्ड, टुकड़ा' के ४ नाम हैं; किन्तु 'बराबर का हिस्सा' इस अर्थ में 'अर्ध' शब्द निस्य नपुंसक है ॥
५ चन्द्रिका, कौमुदी, ज्योत्स्ना (३ स्वी), 'चाँदनी' के ३ नाम हैं ॥ ६ प्रसादः (पु), प्रसन्नता (स्त्री), 'प्रसन्नता' के २ नाम हैं । ७ कलङ्कः, अङ्कः (२ पु), लान्छनम्, चिहम, लक्ष्म (लक्ष्मन्), • 'अमृता मानदा पूषा पुष्टिस्तुष्टी रतिधृतिः।
शशिनी चन्द्रिका कान्तिज्योत्स्ना श्रीः प्रीतिरगदा ॥१॥
पूषणा चाथ पूर्णा स्युः कलाश्चन्द्रस्ट डिश।' इति ॥ Jain Education International For Private & Personal Use Only
www.jainelibrary.org