________________
हिमादिसंग्रहवर्ग: ५] मणिप्रभाष्याख्यासहितः ।
५३३ -१ गोत्राख्याश्चरणायाः ॥ १५ ॥ २ नाम्न्यकर्तरि भावे च घञजन्नङ्गघाथुवः। ३ ल्युः कर्तरीमनिज्भावे को घोः कि:प्रादितोऽन्यतः ॥१५॥
नाथः,..... 1 ३ फेना, हापना, स्तनः, जना, इना,..... । ४ अपनयः, विनयः, प्रणय', आयः, व्ययः, तन्तुवायः,... | ५ रसा, हासः, कुस्सा, वरसा,...... ।
रा, कटः, सरटा,.....। महे. मु. के मतसे 'अ' शब्दको आदिमें रहने. से 'यद्यदन्ता इसका सम्बन्ध 'पथनयसटोपान्ता' में नहीं होता, अतः 'पायुः, जायुः, गोमायुः,....." भदन्तसे भिन्न शब्द भी इंखिङ्ग होते हैं)॥
गोत्राख्य (गोत्रके वाचक) शब्द क्षी. स्वा० के मतसे अपत्य प्रत्ययान्त 1, और चरण (वेद-शाखा) के वाचक शब्द पुंलिङ्ग होते हैं। ('क्रमशः उदा०-काश्यपः वसिष्ठः, गौतमः,.... । वी. स्वा० के मतसे + वासिष्ठः, गायः, दाविः,..... । २ कठः, बचा , छन्दोगः, कलाप:.......' ) ॥
१ नाम, कर्तृभिन्न कारक और भाव में विहित 'घा , अच् १, अए ३, नङ ४, ण ५, ध ६, अथुच् ७, प्रत्यय जिनके अन्त में हों वे शब्द शिलङ्ग होते हैं। ('क्रमशः उदा०-1 प्रास, वेदा, प्रासादः, प्रकार, माघः, भावः, पाकः, स्थागः,..... । १ जयः, चयः, नया,..... । ३ पचः, करः, गरः, लवा, स्तवः, प्लवः,.......४ यज्ञःप्रश्ना, यत्नः,..... ('नङके उपलचण होनेसे'नन्' प्रत्ययान्त भी पुंल्लिङ्ग होता है, जैसे-स्वप्नः,..... )। ५ न्यावा,..... ।
प्रहरा, विषसः, गोचर: उरकर, प्रच्छदः,........ । ७ वेपथुः, श्वयथुः, मानन्दथुः,.......)
३ कर्ता विहित 'क्यु' प्रत्ययान्त , भाव में विहित 'इमनिच' और 'क' ३, प्रत्ययान्त तथा प्रादिसे ४, और अन्यसे ५, परे घुसंज्ञक धातुसे विहित 'कि' प्रत्ययान्त शब्द पुंल्लिङ्ग होते हैं। ('क्रमशः उदा०-1 नन्दनः, रमणा,
१. अत्र 'प्रादि' शब्देन दाविंशतिरुपसर्गा प्राधास्ते यथा--'प्र १, परा २, अप ३, सम् ४, मनु ५. अव ६. निस् ७, निर ८, दुस् ९, दुर् १०, वि ११, भार १२, नि १३, भषि १४, भपि १५, अति १६, सु १७, उत् १८, अमि १९, प्रति २०, परि २१, उप २२१ एस्पेते 'उपसर्गाः क्रियायोगे (पा. स. १६४५९) इत्यनेनोपसर्गसंघका मवन्ति । Jain Education International For Private & Personal Use Only
www.jainelibrary.org