________________
५३४
अमरकोषः
[ तृतीयकाण्डे१ चन्द्वेऽश्वघडवावश्ववडवा न समाहृते । २ कान्तःसूयेन्दुपर्यायपूर्वोऽयः पूर्वकोऽपि च ॥ १६ ॥ ३ वटकश्चानुवाकश्च रल्लकश्च 'कुडनकः ।
पुढो न्यूङ्खः समुद्गश्च विटपट्टघटाः खटाः ॥ १७ ।।
मधुसूदनः, जनार्दनः,...... । २ प्रथिमा (= प्रथिमन् ), लघिमा (= लघिमन् ), गरिमा (= गरिमन् ), महिमा ( = महिमन् ),..."। ३ प्रस्था, आखूस्था,''। ४ (प्रादिसे परे घुसंज्ञक धातुसे विहित 'कि' प्रत्ययान्त ) जैसे-प्रधिा, निधिः, व्याधिः, आधिः, उपधिः,..... । ५ ( अन्य से परे घुसंज्ञक धातुसे विहित 'कि' प्रत्यपान्त, जैसे-जलधिः, भब्धिः ,......")। 'घोः किः' इसीसे सर्वत्र पुंल्लिङ्ग हो जाता, अतः 'प्रादितोऽन्यतः' यह पद व्यर्थ ही है ।
समाहार अर्थसे भिन्न द्वन्द्व समास में 'अश्ववडव' शब्द पुंलिङ्ग होता है । (जैसे-वच वडवा च 'अश्ववडवो')॥
२ 'सूर्य, चन्द्र २, के पर्याय, और 'अयस्' ३ शब्दसे परे ( आगे) रहनेपर 'कान्त' शब्द पुंल्लिङ्ग होता है। ('क्रमशः उदा०-१ सूर्यकान्तः, अर्ककान्त:,भास्वरकान्त:,...... । २ चन्द्रकान्तः,शशिकान्तः, इन्दुकान्त:,... । ३ अयस्कान्त:')॥
३ अब 'कान्त, खान्त .......के क्रमसे 'पुंल्लिङ्गसंग्रह' के अन्ततक पुंल्लिङ्गशब्दोंको कहते हैं । वटकः (चारा ), अनुवाकः ( वेद-भेद, ऋक् और यजुष का समूह ), रल्लकः (पचम-कम्बल, रोआदार कम्बल ), कुडङ्गकः (+ कुटङ्गकः । वृक्ष-लतासे गहन स्थान ), पुखः (चाणके नीचेवाला भाग), न्यूजः (+ न्युङ्खः । सामवेदके भा० बी० के मतसे ६ और पी० स्वा० के मतसे १६ ॐकार ), समुद्रः (सम्पुट, डब्बा), विटः (कामी अनुचर, धूर्त), पट्टः (बीड़ा, काष्ठका आसन-विशेषा+पनदी आदि ची०स्वा०),घट: (काष्टकी तराजू, परीक्षा करनेकी तराजू), खटः (अन्धा कूवां, तृण, प्रहार ), कोहः (किला), मरघट्ट
-
१. 'कुटाका' इति पाठान्तरम् ॥ २.न्यु इति पाठान्तरम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org