________________
५३२
अमरकोषः।
[तृतीयकाडे१ कशेरुजतुवस्तूनि हित्वा तुरुविरामकाः ॥१३॥ २ कषणभमरोपान्ता यद्यदन्ता अमी ३ अथ।
पथनयसटोपान्ताः( = अङ्गिरस), चन्द्रमाः (चण्द्रमस्), ....... । । कृष्णवर्मा (= कृष्णव. पर्मन् ), प्रतिदिवा (= प्रतिदिवन्), मघवा (=मघवन् ), प्लीहा (प्लीहन्), .......')। 'अबाधित' ग्रहण करने से 'अप्सरसः (= अप्सरस), जलौकसः (= जलौकस ), सुमनसः (= सुमनस् ),..... ये असन्त शब्द, तथा 'लोम (= लोमन् ), साम ( = सामन्), वर्म (= वर्मन्), ....... ये नान्त शब्द पुल्लिङ्ग नहीं होते हैं ।
५ 'कशेरु, जतु , वस्तु' शब्दको छोड़कर अन्य 'तु 1, रु २' अन्त में हो जिनके ऐसे १३ पुंल्लिङ्ग होते हैं । ('क्रमशः उदा०-१स्तुः , मस्तु:, हेतुः, सक, धातुः, सेतुः,...... । २ कुरुः, सरु', मरुः, 2रु,......")। 'कशेरुज. तुवस्तूनि हित्वा' 'इसके कहने से इदं 'कशेरु' जलज कन्द विशेष, 'ज' लाक्षा, इदं 'वस्तु' यहाँपर 'शेरु, जत, वस्तु' शब्द पुल्लिङ्ग नहीं होते हैं।
२ 'क १, २, ३, म ४, म ५, र ६' य ६ वर्ण जिसे अदन्त भब्द के उपान्त ( अन्तवाले वर्ण के अव्यवहित पू.) में रहें वे शब्द विशेप, पुल्लिङ्ग होते हैं । ( क्रमशः उदा०- १ अङ्कः, कला, लोकः, स्फरिकः, शकः, वराटकः, ....... | २ ओपः, प्लोषः, माषः, पक्षः, निकषः, तुषः, रोषः, ++ + ३ गणः, शणः, कणः, पाषाणः, गुणः, + + । ४ कुम्मा, कलभः, दर्भः. शलम:, + + । ५ आचामः, धूमः, होमः, ग्रामः, गुल्मः, ज्यामः, + + । ६ अङ्कुरः, दरः, झर्झरः, + +')
३ ११, थ २, न ३, य ४, स ५, र ६' ये ६ वर्ण जिनके उपान्त (अन्त. के वर्णके अव्यवहित पूर्व) में हैं वे शब्द पुल्लिङ्ग होते हैं। ( 'क्रमशः उदा०, सूपः, वाप्पः, कलापः, यूपः कूपः, ......... । २ रोमन्थः, शपया, सार्थः,
१. 'कशेरुजतुवस्तुनि हित्वा' इति ग्यर्थम् । 'अबाधिताः' इत्यस्यान्वयेनैव सामजस्यात् । वस्तुतस्तु 'अबाधिताः' इत्यपि व्यर्थम् । 'विशेषर्यद्यबाधितः' (३१५।१) इत्यने नैव निर्वाहात् । अत एव दार्वादिषु निर्वाः' इति भा० दी. 'वेशेाधुपलक्षण 'दारुश्मश्रु'
प्रभृतीनाम् । कशेरु अस्थिविशेषस्तृणविशेषो वा, बतु लाक्षा' इति महे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org