________________
लिङ्गादिसंग्रहवर्गः ५] मणिप्रभाव्याख्यासहितः ।
१ करगण्डोष्ठदोर्दन्तकण्ठकेशनस्वस्तनाः २ बहाहन्ताः श्वेडभेदा रावान्ता प्रागसंख्यकाः ॥१२॥ ३ श्रीवेशद्याश्च निर्यासा असनन्ता अबाधिताः ।
कर (कौड़ी या राजाका कर अर्थात् मालगुजारी, किरण,) 1, गण्ड (गाल) २ ओष्ठ (मोठ) ३, दोः ( = दोष । हाथ ) ४, दन्त (दाँत) ५, कण्ठ (गला), केश (बाल ) ७, नख ( नाखून), स्तन (थन ) ९, इनके पर्याय और भेदके सहित शब्द पुल्लिङ्ग होते हैं। ('क्रमशः उदा०१ करः, राजभागः, रश्मिा , मयूखः, .... ! १ गण्डः, कपोलः, कटा, .......। ६ ओटा, रदनच्छदः, अधरः, ....... | ४ दशेः (= दोष), प्रवेष्टः, बाहुः, भुना, ......। ५ दन्तः, दशना, रदः, रदनः,...... । ६ कण्ठः, गलः,.....। ७ केशः, वालः, चिकुरः,...... | ८ नखः, पुनर्भ, कररुहः,......। ९ स्तनः, पयोधर:, कुचः, ....")॥
२ १, अहन् २' शब्द जिसके अन्त में हो वे शब्द, विष-भेदके वाचक शब्द ३, रात्रि' शब्द हो अन्त में जिनके ऐसे असंख्यापूर्वक (संख्या-वाचक शब्द पूर्व में न रहें ऐसे) शन्द ४, पुल्लिङ्ग होते हैं। (क्रमशः उदा०-, पूर्वाह्नः, सायाह्नः, अपरालः, मध्याह्नः,'''''. । २ पहा, यहः, उत्तमाहः, परमाहः,.......३ वरसनामा, सौराष्टिकः, ब्रह्मपुत्रः, शौकिकेयः, काल कटा, हला. हला,......। ४ अहोरात्रः, सर्वरात्रः, दीर्धरात्रः, वर्षा रात्रः,.....)'प्रागसंख्यकाः' ( असंख्यापूर्वक ) ग्रहण करने से 'पञ्चरात्रम् द्विरात्रम् , त्रिरात्रम् .....में संख्यावाचक शब्द पूर्व में रहने से पुल्लिङ्ग नहीं होता है)।
३ श्रीवेष्ट (+ श्रोपिष्ट ) आदि गोंद के वाचक शब्द १, अस् २, और अन् ३, हो अन्त में जिनके ऐसे अबाधित (किसीसे बाध न हुआ हो) शब्द पुंलिङ्ग होते हैं। (क्रमशः उदा०-। श्राविष्टः ( + श्रोपिष्टः) सरलः, द्रवः, .... । 'श्राद्य' शब्दसे 'श्रीवासः, वृकधूम,........' का और 'च' शब्दसे गुग्गुलुः, वृकधूम.....' का संग्रह होने से ये शब्द भी पुस्लिम होते हैं।२ वेधाः (= वेधस्) पुरोधाः (पुरोधस्) उशनाः ( = उशनस), अङ्गिराः
१. 'करगण्डौष्ठदोदंण्डकण्ठकेशनखस्तनाः' इति पाठान्तरम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org