________________
५३०
अमरकोषः।
[तृतीयकाण्डे१ स्वर्गयागाद्रिमेघान्धिद्रुकालासिशरारयः ॥ ११ ॥
के पर्यायों के सहित सब शब्द पुंलिङ्ग होते हैं। (क्रमशः सदा.-१सुरके पर्याय जैसे-अमरः, निर्जरः, देवः, त्रिदशः, विषुधा,..... । भेद जैसे-तुषित:, साप्याः, आभास्वराः, इन्दः, शक्रः, विद्यौजा; सूर्यः, आदित्यः, रविब्रह्मा, स्वयम्भूः; विष्णुः, शौरिः; रुद्रः, शम्भु;.......... । अनुचर जैसे-हाहा, हूहूः, तुम्बुरुः, मातलिः, जयः, विजयः, चण्डा, प्रचण्ड:, विष्वक्सेना, नन्दी ( = नन्दिन् ), महाकालः, भृङ्गी ( = भृङ्गिन् ), गणाः, प्रमथा...। २ असुर (दैत्य) के पर्याध जैसे-देश्याः, देतेया, दानवाः, पूर्वदेवाः,......" । भेद जैसे-बलिः, नमुचिः, जम्मा, विरोचनः प्रायः,....... । अनुचर जैसे-फूष्माण्डः, मुण्डः, कुम्भः,.....")॥
१ स्वर्ग 1, याग ( यज्ञ) २, अदि (पहाड), मेव (बादल), अधि ( समुद) ५, द्रु (पेड़), काल (समय) ७, मसि (तलवार), शर (बाण) ९, और अरि (शत्रु) १०, इनके पर्याय और भेदवाचक शब्द पुलिङ्ग होते हैं । ( क्रमशः उदा०-१ पर्याय जैसे-स्वर्गः, नाकः, त्रिदिवः, विदशालयः,...। २ पर्याय जैसे-यागः, ऋतुः, सततन्तः,...... । भेद जैसे-अग्निटोमः, अनिरात्रः, अश्वमेधः,.... । ३ पर्याय जैसेअद्रिः, गिरिः, पर्वतः....... । भेद जेसे-सुमेरुः, मेरुः, हिमालयः, विध्या, सह्यः, ..... । ४ पर्याय जैम-मेघा, भम्बुदः, घना, वारिदः,..... । भेद जैसे-पुरकरावर्तकः,...... । ५ पर्याय जैसे-अब्धिः , समुदः, नदीना, सागरः, अर्णवः,...... । भेद जैले-क्षारोदः, लवणोदः, दध्यूदः,..... । ६ पर्याय जैसे-दः, नमः, वृक्षः,...... । भेद जैसे-वटः, आम्रः, पखा, व दिग्ः, पिपल:,...... । ७ पर्याय जैसे-कारः, ममयः, दिष्टः,..... । भेद जैसे--मासः, ' क्षः, ऋतुः,......। ८ पर्याय जैसे-असिः, खड्गः करवालः, अपमानः,...... । भेद जैसे-नन्दकः, चन्द्रहासा,.... ९ पर्याय जैसे--शः, बाणः, इपुः, विशिखः ....... । भेद जैसे-नाराय: काण्डः, भएकः,...... । १० पर्याय जैसे--अरि, रिपुः, शत्रुः, द्वेषणः,.. भेद जैसे-आततायी ( = आततायिन )........)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org