________________
अमरकोषः
[प्रथमकाण्डे१ क्लीवाव्ययं त्वदिशं,दिशोमध्ये विदिक्रियाम् ॥५॥ २ अभ्यन्तरं त्वन्तरालं,३ चक्रवालं तु मण्डलम् । ४ अभं मेघो वारिवाहः, स्तनयित्नुर्बलाहकः ॥ ६ ॥
धाराधरो जलधरस्तडित्वान् वारिदोऽम्बुभृत् । घनजीमूतमुदिरजलमुग्धूमयोनयः ॥ ७॥
कादम्बिनी मेघमाला,६ त्रिषु मेघभवेऽम्रियम् । ७ स्तनितं गर्जितं मेघनि?षे रसितादि च ॥ ८॥ ८ शम्पाशतहदाहादिन्यैरावत्यः क्षणप्रभा,।
तडित्सोदामनी विद्युच्चञ्चला चपला अपि ॥ ९॥
हथिनी 'पिङ्गला........। इसी तरह ऐरावतकी स्त्री 'अभ्रमु', पुण्डरीककी की 'कपिला', वामन की स्त्री "पिंगला'............' ॥
1 अपदिशम् (न, अ), विदिक ( = विदिश स्त्री ।+ प्रदिक = प्रदिश ), 'दिशाओके मध्यभाग' अर्थात् 'कोण' के २ नाम हैं।
२ अभ्यन्तरालम्, अन्तरालम् (२न) 'बीच'अर्थात् मध्यमभागके २ नाम हैं। ३ चक्रवालम् , मण्डलम् (२ न), 'घेरा,गोलाई' के २ नाम हैं ।
४ अभ्रम् (न), मेघः, वारिवाहः, स्तनयित्नुः, बलाहकः, धाराधरः, जल. घर: (+पयोधरः), तडिस्वान् ( = तडित्वत), वारिदः, अम्बुभृत् , घनः, जीमूतः, मुदिरः, जलमुक् ( = जलमुच। + पयोमुक् = पयोमुच्), धूमयोनिः (१४ पु) 'बादल' के १५ नाम हैं ॥
५ कादम्बिनी, मेघमाला (२ स्त्री), 'मेघ-समूह' के २ नाम हैं ।
६ भभ्रियम् (त्रि), 'मेघमें होनेवाले पदार्थ का । नाम है ॥ (जैसेअप्रियो धारापातः, अभ्रियं जलम , अभ्रिया भापः," ...... )।
७ स्तनितम्, गर्जितम्, रसितम्,............. ( ३ न । 'आदि शब्दसे ध्वनितम्,.......... ) 'मेघके गर्जन या तड़पने के ३ नाम हैं ।
८ शम्पा (+ शम्बा), शतहदा, हादिनी, ऐरावती, क्षणप्रभा, तडित् , सौदामनी ( + सौदामिनी), विद्युत् , चञ्चला, चपला (१० स्त्री)"बिजली' के नाम हैं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org