________________
२५
दिग्वर्गः ३] मणिप्रभाव्याख्यासहितः ।
कुबेर ईशः पतयः, पूर्वादीनां दिशा क्रमात् । १ 'रविः शुको महीसूनुः, स्वर्मानुर्भानुजो विधुः (३६)
बुधो बृहस्पतिश्चेति,दिशां दैव तथा ग्रहाः' (३७) २ 'ऐरावतः पुण्डरीको, वामनः कुमुदोऽञ्जनः ॥ ३॥
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः। ३ करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात् ॥ ४॥
ताम्रकर्णी शुभ्रदन्ती चालना चाञ्जनावती।
हैं। (अर्थात् पूर्व दिशाके स्वामी इन्द्र, अग्निकोण के स्वामी अग्नि, दक्षिण दिशा के स्वामी यमराज,.......... ... ... ) ॥
१ रविः, शुक्रः, महीसूनुः ( मंगलः ), स्वर्भानुः (राहुः), भानुजः (शनिः) विधुः (चन्द्रः), बुधः, बृहस्पतिः ( ८ पु ) 'पूर्व दिशा, अग्नि कोण, आदि
आठ दिशाओं' के क्रमशः १-१ ग्रह हैं। (जैसे-पूर्व दिशाका ग्रह 'सूर्य', अग्निकोणका 'शुक्र', दक्षिण दिशाका 'मङ्गल'.........] ॥
२ ऐरावतः, पुण्डरीकः, मनः, कुमुदः, अञ्जनः पुष्पदन्तः, सार्वभौमा, सुप्रतीकः (८ पु), 'पूर्वदिशा, अग्नि कोण, दक्षिण दिशा, नैर्ऋतकोण, पश्चिम दिशा वायव्यकोण, उत्तर दिशा और ईशान कोण' के क्रमशः १-१ दिग्गज हैं । (अर्थात् पूर्व दिशाका दिग्गज ऐरावत', अग्नि कोणका दिग्गज 'पुण्डरीक', नैर्ऋत्य कोणका दिग्गज 'वामन...' ) ॥
३ अभ्रमुः, कपिला, पिङ्गला, अनुपमा, ताम्रकी, शुभ्रदन्ती (+ शुभदन्ती), अङ्गाना ( + अञ्जना), अञ्जनावती ( ८ स्त्री), 'पूर्व दिशा, अग्नि कोण, दक्षिण कोण आदि आठ दिशामओकी हथिनी' और 'ऐरावत, पुण्डरीक, वामन आदि आट दिग्गजोंकी स्त्रियों के क्रमशः १-१ नाम हैं। (अर्थात् 'पूर्व दिशाकी हथिनी 'अभ्रमु' अग्नि कोग की हथिनी 'कपिला', दक्षिण दिशाकी
१. 'ऐरावतः पुण्डरीकः कुमुदाऽअनवामनाः' इति भागुरिः क्रमं व्यत्यस्तवान् । माछापि'ऐरावतः सुप्रतीकः इति' इति क्षी० स्वा० ॥
२. 'करिण्यो"नावती' अयमंशः क्षी० स्वा० मूलपुस्तके नास्ति, किन्तु टोकायामुपलभ्यते। ध्या० मु०, अम० वि० पुस्तके मूल एवास्ति । 'वामना चाजनावती' इति क्षी. स्वा० पाठः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org