________________
अमरकोषः ।
४. अथाव्ययवर्गः । चिररात्राय चिरस्याद्याश्चिरार्थकाः ।
४
१ चिराय ५ मुहुः पुनः पुनः शश्वदभीक्ष्णम सकृत्समाः ॥ १ ॥ ३ नाग्झटित्यञ्जसाऽऽहाय द्राङ् मङक्षु सपदि द्रुते । बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे ॥ २ ॥ ५ पृथग्विनान्तरेणते हिरुङ् नाना च वर्जने । ६ यत्तद्यतस्ततो हेताब ७ साकल्ये तु ८ कदाचिजातु ६ सार्धं तु साकं सभा १० आनुकूल्या र्थकं प्राध्वं ११ व्यर्थके तु ४. अथाव्ययवर्गः ।
चिश्चन ॥ ३ ॥
५१६
१ चिराय, चिररात्राय, चिरस्य, ( + आद्य शब्दसे- चिरेण, चिरात्, चिरम्, चिरे ) ३ का 'देर' अर्थ है '
[ तृतीयकाण्डे -
समं सह । वृथा मुधा ॥
२ भुहुः ( = मुहुस् ) पुनः पुनः ( = पुनः पुनर् ) शश्वत् अभीचणम्, असकृत् ५ का 'बारबार' अर्थ है ॥
,
३ स्राक्, झटिति, अञ्जसा, अह्वाय, द्राक्, मङ, सपदि ७ के 'झटपट ' 'उसी समय' अर्थ है ॥
४ बलवत्, सुष्ठु, किमुत, सु, अति, अतीव, ६ का 'अतिशय' अर्थ है ॥ ५ पृथक्, विना, अन्तरेण, ऋते, हिरुक्, नाना, ६ का 'वर्जन' (विना ) अर्थ है ॥
१० प्राध्वम्, १ का 'अनुकलता' अर्थ है ॥
११ वृथा, सुधा, २ का 'व्यर्थ' अर्थ है ।।
,
६ यत्, तत्, यतः ( = यतस् ) ततः ( ततस् + येन तेन ), ४ का 'कारण' अर्थ है ||
Jain Education International
७ चित् चन, २ का 'असाकल्य' ( असम्पूर्णता ) अर्थ है ॥
८ कदाचित् जातु, २ का 'कभी' अर्थ है |
९ सार्धम्, साकम्, सना, समम्, सह ( + सजूः = सजुषू ), ५ का 'साथ' अर्थ हैं ॥
For Private & Personal Use Only
www.jainelibrary.org