________________
अमरकोषः ।
-९ वार्ता संभाव्ययोः किल । २ निषेधव क्यालङ्कारजितासाऽनुनये बलु ॥ २५५ ॥ ३ समोपोभयतः शीघ्रसाकल्याभिनुखेऽभितः । ४ नामप्राकाश्ययोः प्रादुपर्मिथोऽन्योन्यं रहस्यपि ॥ २५६ ॥
५१४
१ 'किल' के वार्ता, सम्भावनाके योग्य, हेतु, झूडा ( असत्य ), अरुचि, अर्थ हैं ( 'क्रमशः उदा० - १ जघान कंसं किल वासुदेवः २ अर्जुनः किल विजेष्यते कुरून्, ३ स किल कविरेव युक्तवान् ४ गोत्रस्वलितं किलाश्रुतं कृत्वा, ५ त्वं किल योत्स्यसे, ' ) ॥
>
,
२ 'खलु' के निषेध, वाक्यालङ्कार, जिज्ञासः ( जानने की इच्छा ), अनुनय ४ अर्थ हैं । ( 'क्रमशः उदा० - १ खलु रुदित्वा खलु कृत्वा, २ एतब्बल्वाहुः, ३ सखल्वधीते शब्दशास्त्रम्, ४ न खलु न खलु मुग्धे साहसं कार्यमेतत् (नागा०
ना० २११०
} ॥
[ तृतीयकाण्डे -
>);
३ 'अभितः' ( अभितस्) के समीप दोनों तरफ, शीघ्र, साकल्य, सामने, ५ अर्थ हैं । ( 'क्रमशः उदा० - १ वाराणसीमभितो गङ्गा, अभितो ग्रामं वसति' समीप इत्यर्थः, २ अभितः कुरु चामरौ, ३ अभितः पठ, अभितो गच्छ' शीघ्रमित्यर्थ, ४ 'व्याप्नोत्यभितो रजः सर्वत इत्यर्थः, ५ आपतन्तमभितोऽरिमपश्यत् )। ४ 'प्रादु:' ( = प्रादुस) के नाम, प्रकट, २ अर्थ हैं । ( 'क्रमशः उदा०६ विष्णोदेश' प्रादुर्भावाः दश नामानीत्यर्थः २ प्रादुरासीद् बुद्धिर्वादिनः, '')। ५ 'मिथः' ( = मिथस् ) के अन्योन्य ( परस्पर, आपस ), एकान्त, २ अर्थ हैं । ( 'क्रमशः उदा० - १ मिथः प्रहारं कुर्वतः, वसिष्ठकौण्डिन्य मैत्रावरुणानां मिथो न विवाहः, २ मिथो मन्त्रयते. '
1
..' ) ॥
.."
Jain Education International
१. पुराणसमुच्चये दशावतारा उक्ताः
'मरस्याभूद्भुतभुग्दिने मधुसित कुर्मो विधौ माधवे वाराही गिरिजासुते नभसि यद् भूते सिते माधवे । सिंहो भाद्रपदे सिते हरितियों श्रीवामनो माधवे रामो गौरितियावतः परमभूदामी नवन्यां मधोः ॥ १ ॥ कृष्णोऽभ्यां नमसि सिततरे चाश्विने यद्दशम्यां बुद्धः कल्की नभसि समभूपष्ठयां क्रमेण । अहो मध्ये वामनो रामरामो मत्स्यः क्रीडचापराहे विभागे । कूर्मः सिंहो बौद्धकल्की च सायं कृष्णो रात्री कालसम्ये च पूर्वे ॥ २ ॥
इति नि० सिन्धु० पु० ६२ परि० २ ।
www.jainelibrary.org
For Private & Personal Use Only