________________
VAAAAAVA
माम् ,.......)
नानार्थवर्गः ३] मणिप्रभाव्याख्यासहितः।
१ हुँ क्ति के परिप्रश्ने २ समयाऽन्तिकमध्ययोः । ३ पुनरप्रथमे भेदे ४ निनिश्चयनिषेधयोः ॥ २५३ ।। ५ स्यात्प्रबन्धे त्रिरातीते निकटागामिके पुरा। ६ कर!ी चोररी च विस्तारेऽङ्गीकृती त्रयम् ।। २५४॥ ७ स्वर्गे परेच लोके म्वः
१ 'हुम्' के वितर्क, प्रश्न, भय, भर्त्सन ( डराना), अनिच्छा, ५ अर्थ हैं। ('क्रमशः उदा०-१ हुं पयो हुं मृगतृष्णा, चैत्रो हुं मैत्रो हुम् , २ हुं देवदत्तोऽयम् हुँ तस्य त्वं सुहृत् , ३ हूं राक्षसोऽयम् , ४ हुँ निर्लजः, ५ हुं हुं मुञ्च ___ २ 'समया' के समीप, बीच, २ अर्थ हैं। ('क्रमशः उदा०-१ राम समयाऽस्ते लक्ष्मण, समया ग्रामं नदी, २ 'ग्रामं समयाऽस्ते' ग्राममध्य इत्यर्थः, 'समया शैलयोमः' शैलयोर्मध्य इत्यर्थः, .......)॥
३ 'पुनः' ( = पुनर् ) के फिर, भेद (विशेष), २ अर्थ हैं । ('क्रमशः उदा०-१ पुनरागतः, २ किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा (गीता ९।३३), ...........)
४ 'निः' ( = निर् ) के निश्चय, निषेध, २ अर्थ हैं। ('क्रमशः उदा०१ निष्पन्न कार्यम् , निरुक्तम् , २ निर्धनो वणिक, निर्मर्यादा,......" ) ॥
५ 'पुरा' के प्रबन्ध, बहुत दिन पहले, आनेवाला (आगामी) निकट समय, ३ अर्थ हैं । ( 'क्रमशः उदा०-१ 'पुराधीयते' निरन्तरमपाठीदित्यर्थः, २ पुरापि न नव पुराणम् , पुरातनम् , ३ 'गच्छ पुरा देवो वर्षति" समनन्तरं वर्षियतीत्यर्थः,.........")॥
६ 'ऊररी. ऊरी उररी' ३ के विस्तार, स्वीकार, २ अर्थ हैं। ('क्रमशः उदा०- १ 'ऊररीत्य, उरीकृस्य, उररीकृत्य वा पटं' विस्तार्यत्यर्थः, २ 'ऊररी कृत्य ऊरीकृत्य उररीकृत्य वाऽज्ञां गच्छति' स्वीकृत्य गच्छीत्यर्थः,......')॥
७ 'स्व.' ( - स्वर् ) के स्वर्ग, परलोक, २ अर्थ हैं । ('क्रमशः उदा०स्वलॊकलोकतरदुर्लभानि, स्वभोगमत्रापि सृजन्त्यमाः , स्वर्णदीस्वर्गपद्मिन्याः(नैप० च० क्रमश; ३।६६, ३१२१, २०३९), २ स्वर्गतस्य जनस्य पारलौकिकं कुर्यात् , स्वर्गतस्य क्रिया कार्या पुत्रैः परमभक्तितः,... ...... )।
१. अत्र 'यावत्पुरानिपातयोलेट (पा० स० ३।३।४ ) इस्यनेन लट्लकारः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org