________________
अमरकोषः।
[तृतीयकाण्डे१ मजलानन्तरारम्भप्रश्नकात्स्म्यवथो अथ ।। २७॥ २ वृथा निरर्थकाविष्यो३ नाऽनेकोभयार्थयोः ।
४नु पृच्छायां विकल्पे च ५ पश्चात्सादृश्ययोरनु ॥ २५८ ।। यावरकार्यमस्ति तावस्कुरु, यावदध्यापितं तावत्पठितम् . २ यावद्गन्ता तावत्तिष्ठ, ३ यावरसुवर्ण तावद्रजतम् , यावद्दत्तं तावद्भुतम् , ४ यावदमत्रं ब्राह्य मानामामन्त्रयस्व,......
'अथो, अथ' के' मङ्गल, अनन्तर (बाद), आरम्भ, प्रश्न, कार्य, अधिकार, प्रतिज्ञा, अन्वादेश ( एक बार कहे हुएको फिर कहना ), समुच्चय, ९ अर्थ हैं। ('क्रमशः उदा०-१ अथ परस्मैपदानि, अथातो ब्रह्मजिज्ञासा (७० सू० १।१।११), १ स्नानं कृत्वाऽथ भुजोत, ३ अथ शब्दानुशासनम् पात. भा. १।१ आह्नि १ पस्प०), ४ अथ वक्तुं समर्थस्स्वम् , ५ अथ क्रतून् ब्रमः, ६ अथ स्नानविधिः, ७ गोडो भवानथेति ब्रमः, ८ अथो इमं वेदमध्यापय अथो एनं छन्दोऽपि, ९ अथो खत्वाः , भोमोऽथार्जुन:, ......)
२'वृथा' के अर्थ (निष्फल ), अविधि (विधिसे हीन), २ अर्थ हैं। (क्रमशः उदा०-१ वृथा दुग्धोऽनड़वान् , २ प्रतिभाव्यं वृथा दान माक्षिक सौरिकं च यत् ( मनुः ८॥५९),.....)
३ 'नाना' के अनेक (बहुत), उभय, विना, ६ अर्थ हैं। (क्रमशः उदा०-१ नानाविधाः पुरुषाः, २ मानाविधं न सज्जेत, नानापवावमर्शः संशयः, ३ 'नाना नारीनिष्फला लोकयात्रा'नारीविना लोकयात्रा निष्फला भवतीत्यर्थः,...)
४'नु' के प्रश्न, विकल्प, वितर्क, ३ अर्थ हैं। ('क्रमशः उदा०-१ को नु धावति, को नु भवान् , २ भीमो नु फागुनो नु योद्धा, देवदत्तो नु यज्ञदत्तो नु पण्डितः, ३ स्थाणुर्नु पुरुषो नु, अहिर्नु रज्जुर्नु,....... )।
५ 'अनु' के पश्चात् (बाद), सादृश्य (समानता), लक्षण, तत्वाख्यान, भाग, वीप्सा, लम्बाई, ७ अर्थ हैं। (क्रमशः उदा०-१राममनुगच्छति लक्ष्मणः, २पितरमनुकरोति बाला, ३ वृक्षमनुद्योतते, ४ साधु देवदत्तो मातरमनु, ५ यत्र मामनुस्यात्तद्दीयताम् , ६ वृत्तं वृक्षमनुसिनति, अनुगङ्गं काशी,......) १. ओंकारश्वापदश्च दावेतौ ब्रह्मणः पुरा। कण्ठंमिरवा विनियंती बस्मानमालिकावुमो१॥
इत्यभियुक्तोकस्या 'अथ' शब्दस्य मानसिकता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org