________________
मानार्थवर्गः ३]
मणिप्रभाव्याख्यासहितः।
५११
१ प्रश्नावधारणानुज्ञाऽनुनयामन्त्रणे ननु । २ गहौंसमुच्चयप्रश्नशङ्कासम्भावनास्वपि ॥२४९ ॥ ३ उपमायां विकल्पे वा ४ सामि त्वधे जुगुप्सिते । ५ अमा सह समीपे च ६ कं वारिणि च मूर्धनि ॥ २५० ॥
'ननु के प्रश्न, अवधारण, अनुज्ञा (आज्ञा ), आमन्त्रण, वाक्यारम्भ, नाक्षेप प्रत्युक्ति ( प्रत्युत्तर, जबाध), ७ अर्थ हैं। ('क्रमशः उदा०-१ ननु
ठति छात्रः, २ नम्वद्य गच्छामो वयम् , ३ नन्दादिश, ४ ननु चण्डि प्रसीद में, २ नन्वपोह: प्रसूयते, ६ ननु किमर्थमागतस्त्वम् , अकार्षीः गृहकार्य ? ननु करोमि भोः, पठसि पुस्तकम् ? ननु पठामि भोः,....) ॥
२ 'अपि' के निन्दा, समूह ( भी ), प्रश्न, शङ्का, संभावना, इष्टपरन, आक्षेर, युक्त पदार्थ ( वस्तु), ८ अर्थ हैं । ( 'कप्रशः उदा०-१ अपि सिक्स्पलाण्दुम, १ स्त्रियं पालय पुत्रमपि, रामो वनं यानि लक्ष्मणोऽपि, ३ अपि, गच्छसि गृहम?, अपि जानामि किंचितम् ?, ४ अपि प्रसादेद्रष्टो नृपतिः अपि चौरोऽयम् ५ पर्वतमपि शिरसा भिन्द्य त् , ६ 'अपि कियार्थ सुलभं समित्कुशं जलाया। स्नानविधिक्षमाणि ते । मापि स्वशःया तपसे प्रवर्तसे-(कु० सं० ५।११), ० अपि गृहं यां चेदम् , ८सरिषोऽपि स्यात् ,...... )॥
'वा' के उपमा, विकार, समूह, ३ अर्थ हैं। ('क्रमशः उदा०१ भीमोऽन्तको वा समरे गदापागिरहश्यत, सर्पो वा क्रुद्धः सर्प इव क्रुद्धः' इत्यर्थः, २ यवैवाहिभिर्वा यजेत, ३ 'सा वा शम्भोस्तदाया वा मूर्तिजलमयो मम कु० सं० २।६०) म तृनायामूर्ति रित्यर्थः, वायुथ मेहाय दहनो वा,...').
४ 'सामि' के आधा निन्दित, १ अर्थ है। ('क्रमशः उदा०- सामि संमोलिताक्षी, २ सामि कृतमकृतं स्यात् , सामिकृतमकल्याणकारि,...")।
५'अमा' के साथ, पास, . अर्थ हैं। (क्रमशः उदा०-, 'वेगामा भुङ्क्ते' सहेत्यर्थः, २ अमा भावोऽमास्य:,.....")॥
'कम् के पानी, शिर (मस्तक), मुख, ३ अर्थ हैं। ('क्रमशः उदा०.क कमलम् , २ का देशा, ६ कुंयु,.....")।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org