________________
५०
मानायव
मणिप्रभाज्यास्यासहितः। १ हन्त हर्षेऽनुकम्पाय वाक्यारम्मविषादयोः । ६ प्रति प्रतिनिधी बीमसालक्षणादी प्रयोगतः ।। २४५॥ ३ प्रति हेतुप्रकरणप्रकाशादिसमाप्तिषु । ५ प्राच्या पुरस्तात् प्रथमे पुरार्थेऽप्रत इत्यपि ।। २४६ ॥ ५ गावा- साकस्येवरी मानेऽवधारणे।
'हन्त' के हर्ष, दया, वाक्यारम्भ, विषाद, ४ अर्थ हैं। (क्रमशः उदा०-१ हन्त जीवामो वयम् , २ हन्त दीनो रमणीयः, ३ हन्त ते कथयि. ज्यामि (गीता १०।१९), ७ हन्त आतमजातारेः प्रथमेन स्वयारिणा (शिशु० वध २।१०९),.......")॥ ___२ 'प्रति' प्रतिनिधि, वीसा (न्यात करने की इच्छा), लक्षण, 'आदि' से-इत्थंभूताख्यान, भाग, प्रतिदान, ६ अर्थ हैं। ('क्रमशः उदा०, अभिमन्युरर्जुनं प्रति, अभिमन्यु प्रति परीचित् , २ तीर्थ तीर्थ प्रति याति, वृक्षं वृहं प्रति विद्योतते विधुव, ३ वृक्ष प्रति विद्योतते विद्युत् , १ साधु देवदत्तो मातरं प्रति, ५ यदन मां प्रति सोऽनो दीयताम् , ' माषानस्मै तिलेश्वः प्रति प्रयच्छति,.....").
३ 'इति' के हेतु, प्रकरण, प्रकाश (+प्रकर्ष), 'आदि' से-इस तरह, समाधि, विवक्षा, नियम, स्वरूप, • अर्थ हैं। ('क्रमशः उदा०-१ इन्तीति पलायते, २ गौरवो हस्तीति नातिः, ३ 'इति पाणिनिः' पाणिनिर्लोके प्रकाशित इत्यर्थः, ४ क्रमादमुं नारद इत्यबोषिसः (शिशु वध १॥३), ५ धर्ममाचरेदिति,. अभइति (पा. सू० ॥४॥६८), स्वास्स्यस्मिमिति मतुप (पा० स० ५।२।९४), ७ वृद्धिरित्येव या सा वृदिः ,....')॥
४ 'पुरस्ताद' के पूर्व दिशा, पहले (प्रथम), बीता हुआ (भूतकाल ), पहले (आगे), ४ अर्ध हैं। ('कमशः उदा०-१ पुरस्ताद् द्वारम् पूर्वस्या दिशीत्यर्थः, २ पुरस्ताद्भुके प्रथम मुल्क इत्यर्थः, ३ पुरस्ताद्रामोऽभूत् , ४. पित्रोः पुरस्तात् क्रीमति शिया,"....").
५ 'यावत् , ताप' के साकस्स (जितना, सतना), अवधि (१६),. प्रमाण, अवधारण (नियम), बर्षहै।('दोनों क्रमशः उदा०- मम
१. 'खप्रकरणप्रकादिसमाक्षिमिरर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org