________________
५०६ अमरकोषः।
[तृतीयकाण्डे-१ श्रोण्यामप्यारोहो वरस्त्रियाः॥ २३८ ॥ २ व्यूहो वृन्देऽप्य३हित्रेऽप्यनीन्द्रस्तिमोपहाः। ५ परिच्छदे नृपाहेऽथे परिवहः
इति हान्ता: शब्दाः ।
अथाव्यया: शा।
___-६ अव्ययाः परे ॥ २३९ ॥ ७ आङीषदथेऽभियातो सीमार्थ धातुयोगजे । ८ आ गृह्यः स्मृतौ वाक्येऽ९प्यास्तु स्यात्कोपपीडयोः।। २४०॥
, 'आरोहः' (5) के स्वकी कमर या चूतड़, पहाड़ आदिपर चढ़ना, पेड़ बादिकी ऊँचाई, ३ अर्थ है ॥
२ 'न्यूहः' (पु) के समूह, सेनाको स्थिति विशेष, तर्क, बनावट (रचना), ४ अर्थ हैं ॥
३ 'अहिः ' (पु) के वृन्नासुर, साँर, १ अर्थ हैं। ४ 'तमोपह.' (पु) के अग्नि, चन्द्रमा, सूर्य, जिन, ४ अर्थ हैं। ५ 'परिहः' (पु) सामग्री, राजाका छत्र चामर आदि रित, धन,मर्थ हैं।
इति हान्ता शब्दाः।
अधाव्ययाः शब्दाः। - ६ यहांसे आगे नानार्थवर्गके अन्ततक सब शब्द मव्यय हैं ।
७ 'आङ्' के थोड़ा, अभिव्याप्ति (व्याप्तकर ), सीमा (हद्द), धातुयोगसे उत्पन्न अर्थ, ४ अर्थ हैं। (क्रमशः उदाहरण- आपिङ्गलः, २ आस्व. गत , ३ आसमुद्रं सितीशानाम् (रघु. १५), ४ आक्रामति,..")॥
८ 'आ' ( इसकी प्रगृह्यसंज्ञा' होती है) के स्मरण, वाक्य, २ अर्थ हैं। (क्रमशः उदा०-१ मा एवं नु मन्यसे, २ मा एवं किल तत ,.........)॥
. 'आ' के कोप, पीडा, १ अर्थ हैं। (क्रमशः उदाहरण-१मा पाप! एषम् मधुनापि प्रजवपसि, २ माः शीतम् ,...........")।
१. निपात एकाजनार (पा० सू० १११११४) इति सूत्रेणामिन्नस्य मा' इत्यस्यैव प्रगृह्य संक्षा विधीयते । सत्यां च तस्यां वक्ष्यमाणटीकोकोदाहरणदये 'वृद्धिरेचि' (पा.सू० ६.१८८) इति सूत्रेण पद्धिर्न भवति, किन्तु 'प्लुतप्रगृणा अचि नित्यम् (पा० स० ६।१।१९५) इति प्रतिमाव एवेति प्रगृमसंक्षाफलमित्यवधेयम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org