________________
५०७
मानार्थवर्गः ३] मणिप्रभाव्याख्यासहितः ।
५०७ १ पापकुत्लेषदथें कु २ धिङ् निर्भर्सननिन्दयोः। ३ चान्वाचयसमाहारेतरेतरसमुच्चये
॥२४१॥ ५ स्वस्त्याशीः क्षेमपुण्यादौ ५ प्रकर्षे लसनेऽप्यति । ६ स्वित्प्रश्ने च वितके च ७ तु स्याद्भेदेऽवधारणे ॥ २५२ ॥ । 'कु' के पाप, कुरसा (निन्दा), थोड़ा, ३ अर्थ हैं । ('क्रमशः उदा०कुकृत्यम् , कुकर्म, २ कुमार्योऽयम , ३ कोष्णम् .........' )॥
२"धिक के सराना निन्दा, २ अर्थ हैं । ( क्रमशः उदा०-१धिक स्वा शाल नाहं विस्मृतार्थम् , विक तार्किकान् , ३ घिग वारवधूगामिनं स्वाम ,........)
३ 'च' के भन्वाचय (जहां दो कामों में से एक काम प्रधान हो वह ), समाहार (समूह) इतरेतरयोग ( एकाधिकका आपस में मिल जाना), समु. चय ( परस्पर निरपेक्ष किलाओंका आपसमें अन्वय होना), विनियोग, तुल्ययोगिता, कारण, • अर्थ हैं। ('क्रमशः उदा०-१ भिक्षामट गावानय, २ पाणी च पादौ च पाणिपादम् , संज्ञा च परिभाषा च संज्ञापरिभाषम् , ३ धवश्व खदिर धवखदिशै हरिश हरश्च हरिहरौ, " ईश्वरं च गुरुं च भजस्व, पठति पचति च मैत्रः, ५ अहं च स्वं च वृत्रहनसंयुज्याव सनिभ्य भा (निरु० ११४ ), ६ ध्यातश्योपस्थित, . प्रामश्च गन्तव्यः भातपश्च अर्थात् भातपास्कथं ग्रामो गम्यते,............ ॥
४ 'स्वस्ति' के आशीर्वाद, कल्याण, पुण्य, मङ्गल, ४ अर्थ हैं। ('क्रमशः उदा०-१ स्वति भवद्या, २ स्वस्ति प्रजाभ्यः, स्वस्ति गच्छ, ३ स्वस्तिमान स्वर्गमानोति, स्वस्ति काममिदंतव, ४ स्वस्ति श्रीकुसुमपुरात-(मुद्रा०),..." ॥
५ 'अति' के प्रकर्ष (अतिशय), लखन, १ अर्थ हैं । (क्रमशः उदा०. अत्युत्तमं भोजनम् , २ मर्यादामतिकामसि दुष्टः,........")॥
'स्वित्' के प्रस्त, विसर्क, १ अर्थ हैं। ('क्रमशः उदा०-१ कि स्विन्मङ्गलमस्ति तावकगृहे, अधः विदासी परिस्बिहालीत ,....." ) ॥
'तु के भेद (कमी वेशी); निभय, २ अर्थ हैं। ('क्रमशः उदा०-. चीरान्मांसं तु पुष्टिकत, भीमस्तु पाण्डवानां रौद्रा, भोजनं तु रुधिप्रियम् ........... |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org