________________
१६
स्वर्गवर्गः1] मणिप्रभा-भाषाटीकासहितः
बर्हिःशुष्मा कृष्णवां, शोचिष्केश उषर्बुधः । आश्रयाशो बृहद्भानुः, कृशानुः पावकोऽनलः ॥ ५४॥ रोहिताश्वो वायुसखः, शिस्त्रावानाशुशुक्षणिः । हिरण्यरेता हुतभुरदहनो हव्यवाहनः ॥ ५५ ॥ सप्ताचिर्दमुनाः शुक्रश्चित्रभानुर्विभावमुः।
शुचिरपित्त १ मौर्वस्तु, वाडवो वडवानलः ॥ ५६ ॥ २ वह्नयोालकीलावर्चिहेतिः शिखा स्त्रियाम् । ३ त्रिषु स्फुलिङ्गोऽग्निकणः ४ सन्तापः संज्वरः समौ ।। ५७ ॥ ५ 'उल्का स्यानिर्गतज्वाला,६ भूतिर्भसितभस्मनी (२४)
शुष्मा (-शुष्मन् । म० बर्हिःशुष्मा=बर्हिःशुष्मन्), कृष्णवर्मा (=कृष्णवर्मन् ), शोचिष्केशः, उपर्बुधः, आश्रयाशः (+भाशयाशः), बृहद्भानुः, कृशानुः, पावकः, अनलः, रोहिताश्वः (+ लोहिताश्वः), वायुसखः, शिखावान्( = शिखावत् ),आशु. शुक्षणिः, हिरण्यरेताः (=हिरण्यरेतस्), हुतभुक् (=हुतभुज), दहनः, हव्यवाहना, सहार्चिः (-सहार्चिष् । + सप्ताचिः + सहार्चि), दमुनाः, (दमुनस् । + दमूना: दमूनस् ),शुक्रः, चित्रभानुः, विभावसुः, शुचिः (३३ पु), अप्पित्तम् (न), 'अग्नि' के ३४ नाम हैं।
और्वः (+ ऊर्वः), वाडबा, वडवानलः (३ पु), 'वडवानल' के ३नाम हैं। २ ज्वालः, कीलः (२ पु स्त्री), भर्चिः (= अर्चिष् , भर्चिस् । + अर्चिः = अर्चि । स्त्री न), हेतिः, शिखा (२ स्त्री), 'भागकी लहर' के ५ नाम हैं।
३ स्फुलिङ्गः, अग्निकणः (१ त्रि), 'चिनगारी' के २ नाम हैं। ४ सन्तापः, संज्वरः (२ पु), 'अग्नि के ताप' के नाम हैं ।
५[ उल्का (स्त्री), 'निकली हुई ज्वाला' अर्थात् तारा टूटने या लुक्छ का नाम है ] ॥
६ [भूतिः (पु स्त्री), भसितम् , भस्म (-भस्मन् । २ न), क्षार
कालो १, करालो २, मनोजवा ३, सुलोहिता ४, सुधूम्रवर्णा ५, स्फुलिङ्गिनी ६, विश्वदासा ७ इति'करालो धूमिनी श्वेता लोहिता नीललोहिता। सुवर्णा पद्मरागा च सप्त जिहा विमावसोमा
__बाचस्पत्युक्ता इति वा सप्ताषि इत्यवधेयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org