________________
अमरकोषः
[प्रथमकाण्डेक्षारो रक्षा च १ दावस्तु,दवो वनहुताशनः' (२५) २ धर्मराजः पितृपतिः, समवर्ती परेतराट् ।
कृतान्तो यमुनाभ्राता, शमनो यमराड यमः ॥५८॥ कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः। राक्षसः कौणपः कन्याक्रव्यादोऽनप आशरः ॥ ५९॥ रात्रिचरो रात्रिचरः, कर्बुरो निकषात्मजः । यातुधानः पुण्यजनो, नैऋतो यातुरक्षसी ॥६०॥ प्रचेता वरुणः पाशी, यादसांपतिरप्पतिः । श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः ॥६१ ॥ पृषदश्वो गन्धवहो, गन्धवाहानिलाशुगाः। समीर-मारुत-मरुज्जगत्प्राण-समीरणाः, ॥६२॥ नभस्वद्वात-पवन-पवमान प्रमखनाः
।
(पु), रक्षा (स्त्री), 'राख' के ५ नाम हैं ] ॥
1 [वावः, दवः, वनहुताशनः (३ पु), 'दावाग्नि' के ३ नाम हैं ]॥
२ धर्मराजः, पितृपतिः, समवर्ती (समवर्तिन्), परेतराट् (-परेतराज ), कृतान्तः, यमुनाभ्राता (=यमुनाभ्रातृ), शमनः, यमराट् (=यमराज), यमः, कालः, दण्डधरः, श्राद्धदेवः, वैवस्वतः, अन्तकः (१४ पु), 'यमराज' के १४ नाम हैं।
३ राक्षसः, कौणपः, ऋव्यात् (=क्रव्याद), ऋव्यादः, अस्त्रपः (+ अश्रपः), आशरः ( + आशिरः), रात्रिञ्चरः, रात्रिचरः,कर्बुरः (+ कर्बरः ), निकषात्मजः, पातुधानः (+जातुधानः), पुण्यजनः, नैर्ऋतः (१३ पु), यातु, रसः (=रक्षस् । २न) 'राक्षस' के १५ नाम हैं ।
प्रचेताः (= प्रचेतस्), वरुणः ( + वरणः), पाशी (=पाशिन् ), याद. सांपतिः, अप्पतिः (५ पु), 'वरुण' के ५ नाम हैं ॥
५ श्वसनः, स्पर्शनः, वायुः, मातरिश्वा ( = मातरिश्वन् ), सदागतिः, पृषदवः, गन्धवहः, गन्धवाहः, अनिलः, आशुगः, समीरस, मारुतः, मरुत , जगत्प्राणः (म. जगत् , प्राणः),समीरणः, नभस्वान् (=भस्वत्), वातः (+वाति:), पवना, पवमानः, प्रमअनः,(२० पु) 'हवा' के २० नाम हैं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org