________________
अमरकोषः
[प्रथमकाण्डे१ पञ्चैते देवतरवो, मन्दारः पारिजातकः ।
सन्तानः कल्पवृक्षश्व, पुंसि वा हरिचन्दनम् ॥५०॥ २ सनत्कुमारो वैधात्रः,३ स्वर्वैद्यावश्विनीसुतौ ।
ॐनासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ ॥५१॥ ४ स्त्रियां बहुम्पप्सरसः स्ववेश्या उर्वशीमुखाः। ५ 'घृताची मेनका रम्भा उर्वशी च तिलोत्तमा (२२)
सुकेशी मञ्जुघोषाधाः, कथ्यन्तेऽप्सरसो बुधैः' (२३) ६ हाहा हूहूश्चैवमाद्या, गन्धर्वास्त्रिदिवौकसाम् ॥५२॥ ७ अग्निर्वैश्वानरो वह्नि:तिहोत्रो धनञ्जयः ।
कृपीटयोनिर्वलनो, जातवेदास्तनूनपात् ।। ५३॥ १ मन्दारः, पारिजातकः, सन्तानः, कल्पवृक्षः (४ पु), हरिचन्दनम् (पु न ), ये ५ 'देवताओं के वृक्ष' हैं ।
२ सनत्कुमारः ( = सनाकुमारः ), वैधात्रः ( २ पु), 'सनकादि' के २ नाम हैं । ('आदि' शब्दसे 'सनक, सनन्दन, सनातन' का संग्रह है)। __ ३ स्ववैद्यौ, अश्विनीसुतौ, नासस्यौ, अश्विनी, दस्रो, आश्विनेयो ( ६ पु. नि. द्वि० व०), 'अश्विनीकुमार' के ६ नाम हैं । ___अप्सरसः (स्त्री, नि० ब० व०), 'उर्वशो आदि स्वर्ग को वेश्याओं' का नाम है।
५ (घृताची, मेनका, रम्भा, उर्वशी, तिलोत्तमा, सुकेशी, मजुघोषा (७ स्त्री), इत्यादि उन 'अप्सराओं' के विशेष नाम हैं) ॥
६ हाहाः ( + हहा), हुहुः (२ पु), इत्यादि देवताओं के यहां गानेवाले गन्धर्व' (पु) हैं। 'आदि शब्दसे 'चित्ररथ, विश्वावसु....." का संग्रह है।
७ अग्निः, वैश्वानरः, वहिः, वीतिहोत्रा, धनञ्जयः, कृपीटयोनिः, ज्वलना, जातवेदाः (जातवेदस), तनूनपात् 'बर्हिः (=बर्हिस् , बर्हिष् । + बर्हिः - बहि)
• 'मागुरिस्वाह-'नासत्यदस्रौ यमजावकंजावश्विनौ यमौ ।' नासस्यसहितौ दसाविति व्याख्येयं न स्वेको नासस्योऽन्यो दस
विक्षो. स्वा.॥ www.jainelibrary.org
Jain Education International
For Private & Personal Use Only