________________
नानार्थवर्गः३] मणिप्रभाव्याख्यासहितः ।
अथ जान्ताः शब्दाः। १ पुंस्थात्मनि' प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गका २ संज्ञा स्याच्चेतना नाम हस्ताधेश्चार्थसूचना ॥ ३३ ॥ ३ "दोषको वैद्यविद्वांसौरो विद्वान् सोमजोऽपि च (३६) ५ विज्ञी प्रवीणकुशलौ ६ कालज्ञो ज्ञानिकुक्कुटी' (३७)
इति जान्ताः शब्दाः।
अथ टान्ताः शब्दाः । ७ काकेभगण्डौ करटौ ८ गजगण्डकटी कटौ। ९ शिपिविष्टस्तु स्खलतो दुश्चमणि महेश्वरे ।। ३ ।।
___ अथ जान्ताः शब्दा। १ 'क्षेत्रमः' (पु) का आत्मा, १ अर्थ और 'क्षेत्र' (त्रि) का क्षेत्रज्ञ (शरीर को जाननेवाला ज्ञानी पुरुष । + प्रधान), १ अर्थ है।
२ 'संक्षा' (स्त्री) के चेतना ( होश, ज्ञान ), नाम हाथ-भौं आदिका इशारा, गायत्री, सूर्य की स्त्रो, ५ अर्थ हैं ।।
३ [ 'दोषज्ञः' (पु) के वैद्य, विद्वान् , २ अर्थ हैं ] ॥ ४ [ 'ज्ञः' (पु) के विद्वान् , 'बुध' नामका ग्रह, ब्रह्मा, ३ अर्थ हैं ] ॥ ५ ['विश्वः' (पु) के प्रवीण ( निपुण), चतुर, २ अर्थ हैं ] ॥ ६ [ 'कालज्ञः' (पु) के ज्ञानी, मुर्गा, २ अर्थ हैं ] ॥
इति जान्ताः शब्दाः।
अथ टान्ताः शब्दाः। ७ 'करट:' (पु) के कौआ, हाथियोंका कपोल (गाल) २ अर्थ हैं । ८ 'कटः (स्त्री) के हाथियोंका कपोल, कमर, २ अर्थ हैं। ९ शिपिविष्टः' ( + शिपविष्टः, शिविपिष्टः । पु) के खल्वाट ( रोग
१. 'प्रधाने' इति पाठान्तरन् ।।
२. दोषज्ञो...""कुक्कुटौ' इत्ययं क्षेसकांशः माहेश्वरीव्याख्यायां मूलमात्रमुपलभ्यते इत्यतोऽस्य प्रकृतोपयोगितयाऽयं मूले स्थापितः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org