________________
संकीर्णवर्गः १) मणिप्रभाव्याख्यासहितः ।
४१६ १ परिरम्भः परिग्वनः संश्लेष उपगृहनम् ॥ ३० ॥ २ निर्णनं तु निध्यानं' दशनालोकनेक्षणम् । ३ प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः ॥ ३१ ॥ ४ उपशायो विशायश्च पर्यायशयनार्थको । ५ अतनं च ऋताया च हृणीया च घृणार्थकाः ॥ ४२ ॥ ६ स्याद्वयत्यासो विपर्यासो व्यत्ययध विपर्यये। ७ पर्ययोऽतिकमस्तास्मन्नातपात उपात्ययः ॥ ३३ ॥ ८ प्रषणं यत्समाहूय तत्र स्यात्प्रातशासनम् ।
२ परिरम्भः (+परीरम्भः ), परिश्वतः, सश्लेषः (३ पु), उपगृहनम् (न), 'मालिङ्गान करने या लिपटने' के ४ नाम हैं।
निवर्णनम् , निध्यानम् , दर्शनम् , आलोकनम् , ईक्षणम् (+ मालोकनसमम् । ५ न), 'देखने के ५ नाम हैं ।
३ प्रत्याख्यानम् , निरसनम् (२ न), प्रत्यादेशः (पु), निराकृतिः (स्त्री), 'मना करने के ४ नाम हैं ।
४ उपशायः, विशायः (२ पु), 'पहरेदार आदिके पारी २ से सोने' के नाम हैं।
५ अर्तनम् (न), ऋतीया, हृणीया ( + हृणिया), घृणा (१ स्त्री), 'घृणा' के ४ नाम हैं ॥
व्यत्यासः विपर्यासः व्यत्ययः, विपर्ययः ( + विपर्यायः । ४ पु), 'उलटा, कमरहित' के ४ नाम हैं ।
७ पर्ययः, अतिकमः, अनिपातः, उपास्य यः (४ त्रि), 'अतिकम' (क्रम को छोड़कर भागे बढ़ने )' के ४ नाम हैं ॥
८ प्रतिशासनम् ( न ), 'नौकर आदिको बुलाकर कहीं भेजने या किसी काममें लगाने का । नाम है ॥
१. दर्शनाकोकलक्षणम्' इत्यपि पाठः' इति महे ॥
For Private & Personal Use Only
www.jainelibrary.org