________________
४१८ अमरकोषः ।
[तृतीयकाण्डे -१ अवनायस्तु ' निपातनम् । २ उपलम्भस्त्वनुभवः ३ समालम्भा विलेपनम् ।। २७॥ ४ विप्रलम्भो विप्रयोगो ५ बिस्तम्भस्त्वतिसर्जनम् । ६ विश्रावस्तु प्रतिख्यातिऽरवेक्षा प्रतिजागरः ।। २८ ॥ ८ निपाठनिपठौ पाठे ९ तेमस्तेमौ समुन्दने । १० आदीनवानवौ क्लेशे ११ मेलके सनसङ्गमौ ॥ २९ ॥ १२ संवीक्षण विचयन मागणं मृगणा मृगः ।
१ अवनायः (पु), निपातनम् ( + नियातनम् । न ), 'नाचे झुकने' के २ नाम हैं।
२ उपलम्भः, अनुभवः (२पु), 'अनुभव प्राप्ति के २ नाम हैं ।
३ समालम्भः (पु), विलेपनम् (न), 'चन्दन आदि लपेटने के २ नाम हैं।
४ विप्रलम्मा, विप्रयोगः ( २ पु), 'अलग होने के २ नाम हैं । ५ विलम्मः (पु), अतिसर्जनम् (न), 'बहत देने के २ नाम हैं।
६ विश्रावः (पु), प्रतिस्यातिः ( + प्रविख्यातिः । सी ), 'बहुत प्रसिद्धि' के २ नाम हैं।
७ अवेता (स्त्री), प्रतिजागरः (पु), 'किसी वस्तु आदिकी निगरानी ( देखभाल ) करने' के २ नाम हैं ।
८ निपाठः, निपठः, पाठः ( ३ त्रि), 'पढ़ने के ३ नाम है ॥
९ तेमः, स्तेमः ( २ पु), समुन्दनम् ( न ), 'पानी आदिसे भीगने' के ३ नाम हैं।
१० आदीनवः, मानवः (+आश्रयः), क्लेशः (३ पु), 'दुःख' के ३ नाम हैं। ११ मेलकः ( + मेल:), सङ्गः, सङ्गमः (१ पु), 'मेल, मिलाप' के ३ नाम हैं।
१२ संवीक्षणम् ( + अन्वीक्षणम् , अन्वेषणम् , गवेषणम् ), विचयनम् , मार्गणम् ( ३ न), मृगणा (+मृगया । स्त्री), मृगः (पु), 'दूढ़ने, बोजने' के ५ नाम है ॥ १. 'नियातनम्' इति पाठान्तरम् ॥ २. 'अन्वीक्षणमन्वेषणम्' इत्येके पेठुः' इति क्षी०स्वा० ॥
३. 'मृगया' इति मुकुटः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
-