________________
संकीर्णवर्गः २]
मणिप्रभाव्याख्यासहितः ।
४१५
१ विघ्नोऽन्तरायः प्रत्यूहः २ स्यादुपनोऽन्तिकाश्रये ॥ १९ ॥ ३ निवेश उपभोगः स्यात् ४ परिसर्पः परिक्रिया | ५ विधुरं तु प्रविश्लेषे ६ ऽभिप्रायश्छन्द आशयः ॥ २० ॥ ७ संक्षेपणं समसनं ८ पर्यवस्था विरोधनम् । ९ परिचर्या परीसारः १० स्यादास्या त्यासना स्थितिः ॥ २१ ॥ ११ विस्तारो विग्रहो व्यासः १२ स व शब्दस्य विस्तरः । १३ 'संवादनं मर्दनं स्यादू
१ विघ्नः, अन्तरायः, प्रत्यूहः ( ३ पु ), विघ्न' के ३ नाम हैं | २ उपघ्नः, अन्तिकाश्रयः ( भा० दी० । २ पु ), 'समीप रहने आश्रय करने' के २ नाम हैं ॥
३ निर्देशः, उपभोगः ( २ पु ), 'उपभोग' के २ नाम हैं ॥
५ परिसर्प: (पु), परिक्रिया (स्त्री), 'परिवार आदि इष्टजनों से घिरे रहने' के ४ नाम हैं !
५ विधुरम् (न ), प्रविश्लेषः (पु), 'परिवार आदि इष्टजनों से अलग होने' के २ नाम हैं ॥
६ अभिप्रायः, छन्दः, आशयः ( ३ पु० ), 'आशय, भाव, मतलब' के ३ नाम हैं ॥
७ संक्षेपणम्, सम्सनम् ( २ न ), 'संक्षेप ( लाघव, थोड़ा हलका ) करने' के २ नाम हैं ॥
८ पर्यवस्था (स्त्री), विरोधनम् ( न ), 'विरोध करने' के २ नाम हैं ॥ ९ परिस (स्त्री), परीसारः ( + परिसारः । पु ), 'सब तरफ जाने' के २ नाम हैं ॥
१० आश्या, आसना, स्थितिः (३ स्त्री) 'टिकाव या स्थिति' के ३ नाम हैं ॥ ११ विस्तारः, विग्रहः व्यासः ( ३ पु ) 'फैलाव' के ३ नाम हैं ॥
१२ विस्तरः ( पु ), 'शब्द के फैलाव' का १ नाम है ॥
१३ संवाहनम् ( + संवहनम् ), मर्दनम् ( २ न ), 'शरीर को दबाने ' के २ नाम हैं ।
१. 'स्यान्मर्दनं संवहनम्' इति मा० दी० संमतं पाठान्तरम् ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org