________________
४०२
अमरकोषः।
[ तृतीयकाण्डे१ छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृषणम् ॥१०॥ २ सस्तं ध्वस्तं भ्रष्टं स्कग्नं पन्नं च्युतं गलितम् । ३ लब्धं प्राप्त विन्नं भाषितमासादितं च भूतं च । १०४॥ ४ अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम् । ५ आई साई क्लिन्न तिमितं स्तिमितं समुन्नमुत्तं च ॥१०५॥ ६ त्रातं त्राणं रक्षितमषितं गोपायितं च गुप्तं च । ७ अनगणितमवमतावालेऽपमानितञ्च परिभूते ॥१०६॥ ८ त्यकं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे । है उक्तं भाषितमुदितं जल्पिलमाख्यातमभिहितं लपितम् ॥१०७॥
१ छिनम् , छातम , लूनम् , कृतम् , दातम् , दितम् , छितम् , वृणम् (८ त्रि), "काटे हुए काष्ठ आदि' के ८ नाम हैं।
२ सस्तम्, ध्वस्तम्, भ्रष्टम्, स्कन्नम्, पन्नम्, च्युतम्, गलितम् (७ त्रिं ) 'गीरे हुए' के ७ नाम हैं ॥
३ लानम् , प्राप्तम् , विनम् , भावितम् , आसादितम् , भूतम् ( त्रि), 'पाये हुए' के ६ नाम हैं ।
___४ अन्वेषितम् , गवेषितम् , अन्विष्टम् , मार्गितम् , मृगितम् (५ त्रि) 'ढूँढे (खोजे ) हुये' के ५ नाम हैं ॥
५ भाईम् , साईम् , क्लिन्नम् , निमितम् , स्तिमितम् , समुन्नम्, उत्तम् (७ त्रि) 'भीगे हुए' के ७ नाम हैं।
६ त्राणम् , बातम् , रचितम् , अवितम् , गोपायितम् , गुप्ठम् (५ त्रि), 'रक्षा किये (बचाये ) हुए' के ६ नाम हैं ।
७ अवगणितम्, अवमतम्. अवज्ञातम्, अवमानितम्, परिभूतम् (५ त्रि), 'अपमान किये हुए' के ५ नाम हैं।
८ स्यकम् , हीनम् , बिधुतम् , समुक्षितम् , धूतम् , उत्सृष्टम् (६ त्रि), 'छोड़े हुए' के नाम हैं।
९ उक्तम्, भाषितम्, उदितम्, जविपतम्, माख्यातम्, अभिहितम्, लपितम् (७ त्रि), 'कहे हुए' के ७ नाम हैं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org