________________
विशेष्यनिष्णवर्णः १] मणिप्रभाव्याक्यासहितः ।
१ निष्प्रभे विगतारोको २ विलीने विद्रुतौ । ३ सिद्धे निवृत्तनिष्पक्ष ४ दारिते मिम्नमेदितो ॥१००॥ चेति त्रितयं तन्तु संतते ।
५ ऊतं स्यूतमुतं
६ स्यादहिंते नमस्थितनमलितमपचायिताच्चितापचितम् ॥ १०१ ॥ ७ वरिवसिते वरिवस्यितमुपासितं चीपचरितं च । ८ संतापित संतप्तौ धूपितधूपायितौ च दूनःश्च ॥१०२॥ ९ दृष्टे मत्तस्तृप्तः प्रहृन्नः प्रमुदितः प्रीतः ।
१ निष्प्रभः विगतः, अरोक: ( ३ त्रि), 'विना प्रभाषाले' के ६ नाम है ॥
२ विहीनः, विद्रुतः, द्रुतः (३ त्रि), 'स्वयं पिघले हुए बर्फ आदि' के छ नाम हैं ॥
३ सिद्धः, निर्वृत्तः निष्पन्नः (३ त्रि), 'सिद्ध हुए काम आदि' के ३ नाम है ॥
४ दारितः, भिनः, भेदितः ( ३ त्र ), 'फाड़े ( अलग किये, चिरे ) हुए लकड़ी या कपड़े आदि' के ३ नाम हैं ।
४०१
1
"
५ उतम्, स्यूतम् उतम्, तन्तुसंततम् (भा० दी० । ४त्रि ) बुने हुए कपड़े, बोरे, पाट आदि' के ४ नाम हैं ।
६ अर्हितम् नमस्थितम् नमसितम् अपश्चायितम्, अर्चितम् अपचितम्
*
"
( ६ त्र ), 'प्रणाम किये गये देवता, माता-पिता आदि गुरुजन' के ६ नाम हैं ॥
"
७ वरिवसितम्, वरिवस्थितम् उपाखितम् उपचरितम् ( ४ त्रि ), पूजित ( पूजा किये गये ) या सेवित देवता, माता-पिता आदि गुरुजन' के ४ नाम हैं ॥
२६ अ० Jain Education International
८ संतापितः, संतप्तः, धूपितः, धूपायितः, दूनः (४ त्रि) 'तपाये या गर्म किए हुए सोना चाँदी आदि' के ५ नाम हैं |
९ हृष्टः, मत्तः, तृप्तः, प्रहृशः, प्रमुदितः प्रीतः ( ६ चि), 'खुश सन्तुष्ट' ६ नाम हैं ।
,
For Private & Personal Use Only
www.jainelibrary.org