________________
४०० अमरकोषः।
[ तृतीयकाण्डे-१ सोटे' क्षान्त २ मुद्वान्तमुद्गते । ३ दान्तस्तु दमिते ५ शान्तः शमिते ५ प्रार्थितेऽदितः ।।९७ ॥ ६ शप्तस्तु ज्ञपिते ७ छन्नश्छादिते ८ पूजितेऽञ्चितः । ९ पूर्णस्तु पूरिते १० क्लिष्टः क्लिशिते १९ ऽवसितेसितः॥२८॥ १२ पृष्टप्लुटोषिता दग्धे १३ तत्वष्टौ तनूकते । १४ वेधितच्छिद्रितौ विद्ध १५ निन्नवित्तौ विचारिते ॥ ९९ ॥
१ सोढम् , क्षान्तम् ( २ त्रि), 'क्षमा किए हुए' के २ नाम हैं ।
२ उद्वान्तम् ( + उद्धानम् , उद्वानम् ), उद्तम् (२ त्रि), 'वमन ( उल्टी) किये हुये' के २ नाम हैं ।
३ दान्तः, दमितः (२ त्रि) दमन किए हुए वत्स आदि' के २ नाम हैं । ४ शान्तः, शमितः (२ त्रि), 'शान्त किये गये के २ नाम हैं। ५ प्रार्थितः, अर्दितः (२ त्रि), 'प्रार्थना किये हुए' के २ नाम हैं । ६ ज्ञप्तः, ज्ञपितः (२ त्रि), 'जनाए हुये के २ नाम हैं । ७ छन्नः, छादितः (२ त्रि), 'ढके (छिपाये ) हुए' के २ नाम हैं । ८ पूजितः, अञ्चितः (अर्चितः । २ त्रि), 'पूजा किए हुए' के २ नाम हैं । ९ पूर्णः, पूरितः (२ त्रि), 'पूरा किए हप' के २ नाम हैं। १० क्लिष्टः, क्लेशितः (२ त्रि ), 'क्लेश पाप हुए' के २ नाम हैं । ११ अवसितः, सितः (२ त्रि), 'समाप्त' के २ नाम हैं । १२ पृष्टः, प्लुष्टः, उषितः, दग्धः (४ त्रि), 'जले हुए' के ४ नाम हैं ।
१२ तष्टः, त्वष्टः (२ त्रि ), 'वसूले आदिसे छील कर पतली की हुई लकड़ी आदि' के २ नाम हैं ॥
१४ वेधितः, छिद्रितः, विद्धः (३ त्रि), 'वर्मी या सूई मादि से छेदे हुए' के ३ नाम हैं।
१५ विन्नः, वित्तः, विचारितः ( + आलोचितः। ३ त्रि ), 'सोचे हुए' के ३ नाम हैं।
१. 'क्षान्तमुद्धानमुद्गते' इति 'क्षान्तमुद्धानमुद्गते' इति च पाटान्तरे ।
२. 'पूजितेऽचिंतः' इति पाठान्तरम् ।। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org