________________
Adama
विशेष्यनिम्नवर्गः1 ] मणिप्रभाव्याख्यासहितः।
४०३ १ बुद्धं दुधितं मनितं विदितं प्रतिपन्नमवसितावगते । २ ऊरीकृतगुररीकृतमझीकृतमाश्रुतं प्रतिक्षातम् ॥ १०८॥
'संगीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम् । ३ ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि ॥ १०९ ।।
आप मोर्णवमित्ताभितडितानि स्तुतार्थानि । ४ भक्षितत्रितलीदप्रत्य त्रसितगिलितखादितासातम्॥ ११० ॥
अभ्य सहृतान्नजन्मग्रस्तग्लस्ताशितं भुक्त। ५ 'ब्रह्मण्यो ब्राह्मणहितो ६ वीतदम्भस्त्वकल्मषः (३)
, बुद्धम् , वुधितम् , सनित , विदितम् , प्रतिपन्नम् , अवसितम् , भरगतम् (७ त्रि), 'माने या समझे हुये' के ७ नाम हैं।
२ उरीकृतम् ( + उरीकृतम् ), उररीकृतम् , अङ्गीकृतम् , आश्रुतम् (+ प्रतिश्रुतम् ), प्रतिज्ञातम्, संगीणम् , विदितम् (+ संविदितम्), संश्रुतम्, समादितम् , उपश्रुम् , उपगतम् ( त्रि), 'स्वीकार (मंजुर) किये हुए' के ११ लाम हैं।
३ ईलितम् , शस्तम् , पणायितम् , पनायितम् , प्रणुतम् , पणितम् , पनितम् , गीर्णम् , वर्णितम् , अमिष्टुतम् , ईडितम् , स्तुतम् (१२ त्रि), 'स्तुति (पहाई) किये हुए' के १२ नाम हैं।
४ मचितम् , चर्वितम् , लीढम् (+लिप्तम् ), प्रत्यवसितम् , गिलितम् , खादितम् , सातम् , अभ्यवहृतम्, असम् , जग्धम् , प्रस्तम्, ग्लस्तम् , अशित , भुक्तम् (१४ त्रि ), 'खाये, चबाये, चाटे, धोठे (निगले) हुए' के १४ नाम ॥
५ [ब्रह्मण्या, ब्राह्मणहितः (२त्रि), 'ब्राह्मणके लिए हित' के २ नाम है।
६ [वीतहम्मः, अकल्मषः (२ त्रि), 'निष्पाप, दम्भसे रहित २ नाम हैं ।
१. 'संगीण संविदितं मंश्रुत' मिस्यपि कचिस्पाठः' इति महे० ॥ २. 'भक्षितचर्वितलिप्तप्रत्यवसित-' इति पाठान्तरम् ।।
१. 'ब्रह्मण्यो....."धोमुखे' इत्ययं क्षेपकाशः क्षी. स्वा. व्याख्यायां 'वाच्यं चब्रह्मण्यो..."धोमुखे इत्येवं मूकमात्रमुपलभ्यते। अस्य च प्रकतोपयोगितयाऽयं मया मूले क्षेपकरवेन स्थापितः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org